________________
विणो सव्वगुणाणं मूलंमगहमंडलमंडणभूओ धणधन्नसमिद्धो सालिग्गामो नाम गामो । तत्थ पुप्फसालगाहोवई (तस्प्त य) फलसालो नाम पुत्तो अहेसि । पैयइभद्दओ पयइविणीओ परलोगभीरू य । तेण धम्मसस्थपाढयामो सुयं । जो उत्तमेसु विणयं पउंजइ सो जम्मंतरे उत्तमुत्तमो होइ । तओ सो ममेस जणओ उत्तमो त्ति सव्वायरेण तस्स विणए पवत्तो। अन्नया दिट्ठो जणओ गामसामिस्स विणयं पउंजंतो। तओ एत्तो वि इमो उत्तमो त्ति जणयमापुच्छिऊण पवत्तो गामसामिमोलग्गिउं । कयाइ तेण सद्धिं गओ रायगिहं । तत्थ गामाहिवं महंतस्स पणामाइ कुणमाणमालोइऊण इमाओ वि एस पहाणो त्ति ओलग्गिओ महंतयं । तं पि सेणियस्स विणयपरायणमवलोइऊण सेणियमोलग्गिउमारद्धो, अन्नया तत्थ भगवं वद्धमाणसामी समोसढो। सेणिओ सबलवाहणो वंदिउं निग्गओ । तओ फलसालो भगवंतं समोसरणलच्छीए समाईच्छियं नियच्छंतो पविम्हिओ। नूणमेस सव्वुत्तमो जो एवं नरिंदविंददाणविदेहिं वंदिज्जइ ता अलमन्नेहिं । एयस्स चेव विणयं करेमि । तओ अवसरं पाविऊण खग्गखेडगकरो चलणेसु निवडिऊण विन्नविउं पवत्तो। भय ! अणुजाणह, अहं भे ओलग्गामि । भगवया भणियं, भद्द ! नाहं खग्गकलगहत्येहि मोलग्गिज्जामि, किंतु रओहरणमुहपोतिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org