________________
बुडा तरुणा य मंतिमोपरिणयबुद्धी वुड्ढा पावायारे नेव पवत्तइ, मत्थ कहा
एगस्स रन्नो दुविहा मंतिणो, तरुणा वुड्ढा य । तरणा भणंति एए वुड्ढा मइभंसपत्ता, न सम्मं मंतिन्ति ।
__ ता अलमेएहिं । अम्हे चेव पहाणा । अन्नया तेसिं परिच्छानिमित्तं राया भणइ, भो सचिवा ! जो मम सीसे पण्हिपहारं दलयइ, तस्स को दंडो कीरइ ? । तरुणेहिं भणियं, किमेत्थ जाणियव्वं । तस्स सरीरं तिलं तिलं कप्पिज्जइ, सुहेयहुयासणे वा छैभइ । तओ रन्ना वुड्ढा पुच्छिया । तेहिं एगते गंतूण मंतियं, आसंधयप्पहाणा महादेवी चेव एवं करेइ, ता तीए प्या चेव कीरइ । एयमेयत्थं वत्तव्वं ति निच्छिऊण भणिय, जं माणुसमेरिसं महासाहसमायरइ, तस्स सरीरं ससीसायं कंचणरयणालंकारेहिं अलंकिज्जइ । तुद्वेण भणियं रन्ना, साहु विन्नायं ति, सच्चदंसिणो त्ति रन्ना ते चेव पमाणं कय त्ति, "यतो वृद्धा नाहितेषु प्रवर्तन्ते, ततो वृद्धानुगेन भवितव्यम् , सोऽप्येवमेव पापे न प्रवर्तते केन हेतुना ? इत्याह-साङ्गत्यजनिताः गुणाः प्राणिनां स्युः । अत एवोक्तम्"
उत्तमजणसंसग्गी, सीलदरिदं पि कुणइ सीलड्ढे । जह मेरुगिरिविलग्गं, तण पि कणयत्तणमुवेइ ॥१॥
धर्मरत्नप्रकरणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org