SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ૩૮૯ पंयमान स्थान-चारस्स बीहा (चोराद् विभेति) , परलोगस्स भीमो (परलोकाद् भीतः). सतमान स्थाने-पिट्टीए, केसभारो (पृष्ठे केशभारः) (૨) કોઈ ઠેકાણે દ્વિતીય અને તૃતીયાને સ્થાને સપ્તમી વિભક્તિ થાય છે, તેમજ પંચમીને સ્થાને કેઈ ઠેકાણે તૃતીયા અને सतभी पशु थाय छे. (टि. ७८). द्वितीयाने स्थाने सतभी-गामे वसामि (ग्रामं वसामि). . नयरे न जामि (नगरं न यामि). तृतीयाने स्थान सतभी-तेसु अलंकिमा पुहवी (तैरलकृता पृथिवी). ५ यमाने स्थान तृतीया-चोरेण बीहा (चोराद बिभेति). सभी-अंतेउरे रमिङ आगो राया (अन्तःपुराद् रत्वाऽऽगतो राजा). (૭૩) સમોને સ્થાને કોઈ ઠેકાણે દ્વિતીયા થાય છે. विज्जुज्जोयं भरइ रत्तिं (विद्युदुद्द्योते स्मरति रात्रिम् ) આર્ષમાં તૃતીયા પણ થાય છે. तेणं कालेणं तेणं समरणं (तस्मिन् काले तस्मिन् समये). : (७२) द्वितीया-तृतीययोः सप्तमी ॥ ३-१३५ । पञ्चम्यास्तृतीया च।। ३-१३६ । (७३) सप्तम्या द्वितीया ॥ ३-१३७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy