________________
૩૬૯
पिउहरं-पिउघरं (पितृगृहम् ). माउसिआ
(मातृष्वसा). पिउसिआ
(पितृष्वसा). पिउवणं
(पितृवनम् ). पिउवई
(पितृपतिः). (२३) 'दृश' ना 'ह'ना 'रि' थाय, तर 'ऋण-ऋजु-ऋषभऋतु-ऋषि मा शमा 'ऋ'ना रि' विक्ष्ये थाय छे.
(12. ५१.). सरिसो (सदृशः). सरिच्छो (सदृक्षः). सरि(सहक ). एआरिसो(एतादृशः).एआरिच्छो (एतादृक्षः).एयारि (एताहक)
अन्नारिसो (अन्यादृशः), ।। जारिसो (यादृशः), अन्नारिच्छो (अन्यादृक्षः),
जारिच्छो (यादृक्षः),
जारि (यादृक् ). अन्नारि (अन्यादृक् ). अम्हारिसो (अस्मादृशः),
तारिसो (तादृशः), अम्हारिच्छो(अस्मादृक्षः),
तारिच्छो (तादृशः), अम्हारि (अस्मादृक् ).
तारि (ताहक).
तुम्हारिसो (युष्मादृशः), परिसो (ईदृशः),
तुम्हारिच्छो (युष्मादृशः), एरिच्छो (ईदृक्षः),
तुम्हारि (युष्मादृक् ). एरि (ईदृक् ).
भवारिसो (भवादृशः), केरिसो (कीदृशः),
भवारिच्छो (भवादृक्षः ),
भवारि (भवाहक). केरिच्छो (कीदृक्षः),
सरिरूवो (सहगरूप:). केरि (कीहक् ).
सरिवण्णो (सहगवर्णः). रिणं-अणं (ऋणम्)...
रिजू-रिऊ-रिज्जू-उज्जू (ऋजुः) (२३) दृशः विवप-टक-सकः ॥ १-१४२ । ऋणर्वृषभव॒षौ वा ॥
प
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org