SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ किवा (कृपा) हिययं (हृदयम् ) दिहं (दृष्टम् ) सिहं (सृष्टम् ) पिच्छी (पृथ्वी) भिऊ (भृगुः ) समिद्धी (समृद्धि:) इद्धी (ऋद्धिः) गिद्धी (गृद्धि:) किसो (कुशः) किसाणू (कृशानुः) उऊ (ऋतुः) पुट्ठो ( स्पृष्टः ) पुहई ( पृथिवी ) पत्ती ( प्रवृत्तिः) पाउसो (प्राकृर) पाउओ (प्रावृतः) भुई (भृतिः) पहुडी (प्रभृतिः) पाहुडं (प्राभृतम्) परहुओ (परभृतः ) Te भिंगो (भृङ्गः ) भिंङ्गारो (भृङ्गारः) सिंगारो (शृङ्गारः ) सिभालो (शृगालः) घिणा (घृणा) घुसिणं (घुसॄणम् ) किच्छ ( कुच्छ्रम् ) Jain Education International निवो (नृपः ) किचा ( कृत्वा) धिई (धृतिः) किषिणो (कृपणः ) निसंसो (नृशंसः) (इ.) 'ऋतु' माहि शन्हो मां तेमन गौयुशम्मां 'ऋ' ने! 'उ' थाय छे. निहुअं (निभृतम् ) निउअं (निवृतम् ) विउअं (विवृतम् ) संवुअ (संवृतम् ) वुत्तन्तो ( वृत्तान्तः) निव्वु (निर्वृतम् ) निव्वुई (निर्वृतिः) वुन्दं (वृन्दम्) बुन्दावणो (वृन्दावनः) बुड़ढो (वृद्धः) किवाणं (कृपाणम्) विञ्चुओ (वृश्विकः) वितं (वृत्तम् ) वित्ती (वृत्तिः) हिअं (हृतम्) वाहित (व्याहृतम् इसी (ऋषिः) विइण्हो ( वितृष्णः )! छिहा ( स्पृहा ) सइ ( सकृत् ) उक्किहूं (उत्कृष्टम् ) सामासिक शब्द ख For Private & Personal Use Only वुडढी ( वृद्धि:) उसहो ( ऋषभः) मुणालं (मृणालम् ) उज्जू (ऋजुः) जामाउओ (जामातृकः माऊओ (मातृकः) माउ मंडल (मातृमण्डलम् ). माउहरं - माउघरं (मातृगृहम् ). (इ) - उद् ऋत्वादौ ॥ १-१३१ । गौणान्त्यस्य ॥ माउआ (मातृका ) भाउओ (भ्रातृकः) पिउओ (पितृकः ) पुहुवी (पृथ्वी) १-१३४ । www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy