SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ૨૬૧ साहहिं वृत्तं जर ते अइनिब्बंधो, तो संघसहिए अम्हे मेरुम्मि नेऊण चेहयाई वंदावेह, तीप (देवीए ) भणियं तुम्हे दो जणे अहं देवे तत्थ वंदावेमि ॥ ८ कालगहिं समाणेहिं परिणय-वर अणगारिय पव्वइर्हिसि । किं मे कडं, किं च मे किञ्चसेस, किं च सकणिज्जं न समायरामिति पच्चूहे सया झापयव्वं । जं जेण जया जत्थ, जारिसं कम्मं सुहमसुहं उवज्जियं । तं तेण तया तत्थ, तारिस कम्मं दोरियनिबद्धं व्व संपजइ ॥ तुं कुण धम्मं, जेण सुहं सो चिय चिंतेइ तुह सव्धं । खामेमि सव्वजीये, सव्वे जीवा खमंतु मे । मित्तो मे सव्वभूएस, वेरं मज्झ न केणइ ||१|| सव्यस्स समणसंघस्स भगवओ अंजलि करिअ सीसे । सव्वं खमावइत्ता, खमामि सव्यस्स अहयं पि ||२|| जीसे खित्ते साहू, दंसणनाणेहिं चरण सहिप हि । साहति मुक्खमग्गं सा देवी हरउ दुरिआई || ३ || हसउ अ रमउ अ तुह सहिजणो, हसामु अ रमामु अ अहंपि । हससु अ रमसु अ तपि, इअ भणिही मह पिओ इहि ||४ ॥ તૃતીયા કે સપ્તમી ૮૫ સમાણે સત્તમી (સતિ સપ્તમી) માં વિક્તિ મૂકાય છે. ८६ क (किम् ) सर्वनामनां रुपाने 'चि, इ, ई' (चित् ) अने 'पि - वि' (अपि) प्रत्यय सगाडयाथी प्रश्नार्थ तो रहने अनिश्रयार्थं ' थाय छे. He03, slag (stafaa )ki Sg'. कवि, कासव (कस्यापि ) अनु केइ, केई (केचित् ) । 5. afa (sa) is up. * Jain Education International पशु केणइ ( केनचित् ) हा वडे. केणवि (केनापि ) अर्ध पावडे. कंचि (कञ्चित् ) |र्धन. if (fa) Bisa ug. For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy