SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ૨૪૦ जे निबज्जणाईतवोवणाई सेवन्ति ते जणा सुचना । अहो णु खलु नस्थि दुक्कर सिणेहस्स, सिणेहो नाम मूलं सव्व दुक्खाणं, निवासो अविवेयस्स, अग्गला निव्वुईए, बंधवो कुगइवासस्स, पडिवक्खो कुसलजोगाण, देसओ संसाराडवीए, वच्छलो असञ्चववसायस्स, एएण अभिभूमा पाणिणो न गणेन्ति आयइं, न जोयन्ति कालोइअं, न सेवन्ति धम्म, न पेच्छन्ति परमत्थं, महालोहपंजरगया केसरिणोविय समत्था विसीयन्ति त्ति ॥ उत्तमपुरिसा न सोवंति संझाए । नेव वसणवसगएणं धुद्धिमया विसाओ काययो। अम्हे पच्चोणि गन्तूण पिऊणं चलणेसु पडिआ । अह निण्णासिअतिमिरो, विओगविहुराण चक्कवायाण । ___ संगमकरणेकरसो, वियंभिओ अरुणकिरणोहो ॥१॥ पुत्ता! तुम्हे वि संजमे नियमे य उज्जम करिज्जाह अमयभू. एण य जिणवयणेण अप्पाणं भाविज्जाह । देवदाणवगन्धव्वा, जक्खरक्खसकिन्नरा । दम्हयारिं नमंसन्ति, दुक्करं जे करेइ तं ॥२॥ विरला जाणन्ति गुणे, विरला जाणन्ति ललियकवाई। सामन्नघणा विरला, परदुक्खे दुक्खिा विरला ॥३॥ गलह बलं उच्छाहो, अवेइ सिढिलेइ सयलवावारे । नासह सत्तं अरई, विवड्ढए असणरहिअस्स ॥४॥ सोमगुणेहिं पावर न त' नवसरयससी, तेमगुणेहिं पावह न तं नवसरयरवी । रूवगुणेहि पावइ न तं तिमसगणवई, सारगुणेहिं पावन तं धरणिधरवई ॥५॥ १ तं-अजितजिनं, २ मेरुपर्वतः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy