SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ २२८ तवसंजमं (तपःसंयमम् )- तवो अ संजमो अ एएसि समाहारो. नाणदंसणचरितं (ज्ञानदर्शनचारित्रम् )- नाणं च दसणं च चरितं च एएसिं समाहारो. रागदोसभयमोहं (रागद्वेषभयमोहम् )- रागो अ दोसो म भयं च मोहो अ एएसि समाहारो. २ तप्पुरिस (तत्पुरुष) समास. ૧. પ્રથમ સિવાયની છ વિભક્તિવાળા પૂવ પદોને ઉત્તર પદ સાથે સમાસ થાય છે. આ સમાસમાં ઉત્તર પદ પ્રધાન હોય છે. बताया-भद्दपत्तो (भद्रप्राप्तः) भई पत्तो. सिवगमो (शिवगतः) सिवं गओ. तृतीया-साहुवंदिओ (साधुवन्दितः) साहूहि वन्दिओ. जिणसरिसो (जिनसदृशः) जिणेण सरिसा. यतुर्थी -कलससुवण्णं (कलशसुवर्णम् ) कलसाय सुवण्णं. मोक्खत्थं नाणं (मोक्षार्थ शानम् ) मोक्खाय इमं. ५भी-दसणभट्ठो (दर्शनभ्रष्टः) दंसणाओ भट्ठो. अन्नाणभयं (अज्ञानभयम् ) अन्नाणाओ भयं. पही-जिणेन्दो, जिणिन्दो (जिनेन्द्रः) जिणाणं इंदो. ८१देवत्थुइ । (देवस्तुतिः) देवस्स थुई. देवई । ૮૧ સંયુક્ત વ્યંજનમાં એકને લેપ થયા પછી શેષ વ્યંજન, તેમજ સંયુક્ત વ્યંજનને સ્થાને થયેલ આદેશભૂત વ્યંજન જો સમાસની અંદર હોય તે વિકલ્પ દિવ થાય છે. જેમविसप्पओगो-विसपओगो (विषप्रयोगः), कुसुमप्पयरो-कुसुमपयरो (कुसुमप्रकरः), घणक्खओ-धणखओ (धनक्षयः). Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy