SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २२८ देवदाणवगंधव्वा (देवदानवगन्धर्वाः) देवा य दाणवा य गंधष्वा य-हेवा, हानव माने गया। वानरमारहंसा (वानरमयूरहंसाः)-वानरो म मोरो अहंसो अ-वानर, भा२ मन स. सावगसाविगाओ ( श्रावकश्राविके ) सावगा म साविगा य-श्राव भने श्राविडा. देवदेवीओ (देवदेव्यः =देवा य देवीओ अ-हेव। सने हवासी. सासूबहूओ (श्वश्रूवध्वौ ) सासू अ वडू अ-सासु भने भक्खाभक्खाणि ( भक्ष्याभक्ष्ये )-भक्खं च अभक्खं च -लक्ष्य भने अभक्ष्य. पत्तपुष्फफलाणि (पत्रपुष्पफलानि )-पत्तं च पुष्फ च फलं च -पत्र, पु०५ भने ३४. मे प्रमाणे-जीवाजीवा, पासवीरा, समणसमणीओ, सत्तमित्ताणि, निंदासलाहाओ, रूवसोहग्गजोवणाणि. ना वियत કરી લેવા. આ ઇન્દ સમાસ જ્યારે સમૂહ બતાવતું હોય કે જ્યારે તે સમૂહને એકજ સંકીર્ણ વિચાર બતાવ હોય ત્યારે સમાન હાર દ% સમાસ થાય છે. આ સમાસ એકવચનમાં અને પ્રાયઃ નપુંસકલિંગમાં થાય છે. (આ સમાસને પ્રયોગ પ્રાકૃતમાં બહુજ અ૫દેખાય છે) જેમ असणपाणं (अशनपानम् )- असणं च पाणं च एपसिं समाहारो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy