SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४०-२५) महापुराण (४३३ एवं केवलिसिद्धेभ्यः पदार्भूयोऽन्तकृत्पदात् । सिद्धेभ्य इत्यमुष्माच्च परंपरपदादपि ॥ २० अनादिपदपूर्वाच्च तस्मादेव पदात्परम् । अनाद्यनुपमादिभ्यः सिद्धेभ्यश्च नमो नमः ॥ २१ इति मन्त्रपदान्युक्त्वा पदानीमान्यतः पठेत् । द्विरुक्त्वामन्त्र्य वक्तव्यं सम्यग्दृष्टिपदं ततः ॥ २२ आसन्नभव्यशब्दश्च द्विर्वाच्यस्तद्वदेव हि । निर्वाणादिश्च पूजाहः स्वाहान्तोऽग्नीन्द्र इत्यपि ॥ २३ काम्यमन्त्रः-ततः स्वकाम्यसिद्धयर्थमिदं पदमुदाहरेत् । सेवाफलं षट्परमस्थानं भवतु तत्परम् ॥ २४ अपमृत्युविनाशनं भवत्वन्तं पदं पठेत् । भवत्वन्तमतो वाच्यं समाधिमरणाक्षरम् ॥ २५ यानंतर केवलिसिद्धेभ्यो नमो नमः केवलिसिद्धांना नमस्कार, 'अन्तकृत्सिद्धेभ्यो नमो नमः' अन्तकृत् केवली होऊन नंतर सिद्ध झालेल्या मुनिवर्याना वारंवार नमस्कार. परम्परसिद्धेभ्यो नमो नमः' परंपरेने सिद्ध झालेल्या मुनिवर्याना वारंवार नमस्कार ॥ २० ॥ अनादि शब्द ज्यांच्या पूर्वी आहे असा जो परंपरा शब्द त्याने युक्त अशा सिद्धांना वारंवार नमस्कार. तसेच अनाद्यनुपमसिद्धेभ्यः नमो नमः अनादि व उपमारहित अशा सिद्धाना वारंवार नमस्कार असो ॥ २१ ॥ याप्रमाणे मन्त्र शब्द उच्चारून नन्तर पुढील सम्बोधनवाचक पदे दोन वेळा उच्चारावीत म्हणजे सम्यग्दृष्टि शब्द दोन वेळा उच्चारावा, आसन्नभव्य शब्द दोन वेळा उच्चारावा. निर्वाणपूजार्ह हे शब्द दोन वेळा उच्चारावेत आणि अग्नीन्द्र स्वाहा हे शब्द दोन वेळा उच्चारावेत. ते याप्रमाणे- सम्यग्दृष्टे सम्यग्दृष्टे, आसन्नभव्य आसन्नभव्य, निर्वाणपूजार्ह निर्वाणपूजाहं, अग्नीन्द्र स्वाहा अग्नीन्द्र स्वाहा । या सर्वांचा अभिप्राय हा आहे- हे सम्यग्दर्शनयुक्ता, हे आसन्नभव्या हे निर्वाणकल्याणसमयी पूजेला योग्य असलेल्या हे अग्निकुमार देवांच्या इन्द्रा तुला मी हवि अर्पण करतो. यानन्तर आपल्या इष्टसिद्धीसाठी पुढील शब्दांचे उच्चारण करावे. सेवाफलं षट्परमस्थानं भवतु, अपमृत्युविनाशनं भवतु, समाधिमरणं भवतु, यांचा अभिप्राय असा- हे जिनप्रभो, मी आपली सेवा केली त्याचे फल उत्तम गृहस्थपणा, जिनदीक्षा, इन्द्रपद, साम्राज्य, तीर्थकरपणा व मोक्ष या सहा परमस्थानांची प्राप्ति होवो. अपमृत्यूचा नाश होवो व मला समाधिमरणाची प्राप्ति होवो. वर सांगितलेल्या सर्वमंत्रांचा संग्रह याप्रमाणे आहे- १) सत्यजाताय नमः । २) अर्हज्जाताय नमः। ३) परमजाताय नमः । ४) अनुपमजाताय नमः ५) स्वप्रधानाय नमः । ६) अचलाय नमः । ७) अक्षयाय नमः । ८) अव्याबाधाय नमः । ९) अनन्तज्ञानाय नमः । १०) अनन्तदर्शनाय नमः । ११) अनंतवीर्याय नमः १२) अनन्तसुखाय नमः । १३) नीरजसे नमः । १४) निर्मलाय नमः । १५) अच्छेद्याय नमः । १६) अभेद्याय नमः । १७) आजराय नमः । १८) अमराय नमः । १९) अप्रमेयाय नमः । २०) अगर्भवासाय नमः । २१) अक्षोभ्याय नमः । २२) अविलीनाय नमः । २३) परमघनाय नमः। २४) परमकाष्ठायोगरूपाय नमः। २५) लोकाग्रवासिने नमो नमः। २६) परमसिद्धेभ्यो नमो नमः । २७) अर्हत्सिद्धेभ्यो नमो नमः २८) केवलिसिद्धेभ्यो नमो नमः । २९) अनन्तकृत्सिद्धेभ्यो नमो नमः । ३०) परम्पर म.५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001729
Book TitleMahapurana Part 2
Original Sutra AuthorJinsenacharya
AuthorJindas Shastri
PublisherShantisagar Digambar Jain Jinwani Jirnoddhar Sanstha Faltan Maharashtra
Publication Year1982
Total Pages720
LanguageSanskrit, Marathi
ClassificationBook_Devnagari, Mythology, & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy