SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७६) महापुराण (३८-५५ आधानं प्रीतिसुप्रीती धृतिर्मोदः प्रियोद्भवः । नामकर्म बहिर्याननिषद्याः प्राशनं तथा ॥५५ व्यष्टिश्च केशवापश्च लिपिसङख्यानसङग्रहः । उपनीतिवतचर्या व्रतावतरणं तथा ॥ ५६ विवाहो वर्णलाभश्च कुलचर्या गृहीशिता । प्रशान्तिश्च गृहत्यागो दीक्षाद्यं जिनरूपता ॥५७ मौनाध्ययनवृत्तत्वं तीर्थकृत्त्वस्य भावना । गुरुस्थानाभ्युपगमो गणोपग्रहणं तथा ॥५८ स्वगरुस्थानसङक्रान्तिनिस्सनत्वात्मभावना। योगनिर्वाणसम्प्राप्तिोगनिर्वाणसाधनम ॥ ५९ इन्द्रोपपादाभिषेकौ विधिदानं सुखोदयः । इन्द्रत्यागावतारौ च हिरण्योत्कृष्टजन्मता ॥६० मन्दरेन्द्राभिषेकश्च गुरुपूजोपलम्भनम् । यौवराज्यं स्वराज्यं च चक्रलाभो दिशां जयः ॥ ६१ चक्राभिषेकसाम्राज्ये निष्क्रान्तिोगसन्नहः । आर्हन्त्यं तद्विहारश्चयोगत्यागोऽननिर्वृतिः ॥ ६२ त्रयः पञ्चाशदेता हि मता गर्भान्वयक्रियाः । गर्भाधानादिनिर्वाणपर्यन्ताः परमागमे ॥ ६३ अबतारो वृत्तलाभः स्थानलाभो गणग्रहः । पूजाराध्यपुण्ययज्ञौ दृढचर्योपयोगिता ॥ ६४ इत्युद्दिष्टाभिरष्टाभिरुपनीत्यादयः क्रियाः । चत्वारिंशत्प्रमायुक्तास्ताः स्युर्दोक्षान्वयक्रियाः ॥ ६५ तास्तु कन्वया ज्ञेया याः प्राप्याः पुण्यकर्तृभिः । फलरूपतया वृत्ताः सन्मार्गाराधनस्य वै ॥ ६६ सज्जातिः सद्गहित्व च पारिवाज्यं सुरेन्द्रता। साम्राज्यं परमार्हन्त्यं परं निर्वाणमित्यपि ॥ ६७ स्थानान्येतानि सप्त स्युः परमाणि जगत्रये । अर्हद्वागमृतस्वादात्प्रतिलभ्यानि देहिनाम् ॥ ६८ ....... गर्भान्वयक्रियेचे त्रेपन्न भेद याप्रमाणे आहेत. १ आधान, २ प्रीति, ३ सुप्रीति, ४ धृति, ५ मोद, ६ प्रियोद्भव, ७ नामकर्म, ८ बहिर्यान, ९ निषद्या, १० प्राशनं, ११ व्युष्टि, १२ केशवाप, १३ लिपिसङख्यानसङग्रह, १४ उपनीति, १५ वतचर्या, १६ व्रतावतरण, १७ विवाह १८ वर्णलाभ, १९ कुलचर्या, २० गृहीशिता, २१ प्रशान्ति, २२ गृहत्याग, २३ दीक्षाद्य, २४ जिनरूपता, २५ मौनाध्ययनवृत्तत्व, २६ तीर्थकृत्वभावना, २७ गुरुस्थानाभ्युपगम, २८ गणोपग्रहण, २९ स्वगुरुस्थानसङक्रान्ति, ३० निःसङ्गत्वात्मभावना, ३१ योगनिर्वाणसम्प्राप्ति, ३२ योगनिर्वाण साधन, ३३ इन्द्रोपपाद, ३४ अभिषेक, ३५ विधिदान, ३६ सुखोदय, ३७ इन्द्रत्याग, ३८ अवतार, ३९ हिरण्योत्कृष्टजन्मता, ४० मन्दरेन्द्राभिषेक, ४५ गुरु पूजोपलम्भन, ४२ यौवराज्य, ४३ स्वराज्य, ४४ चक्रलाभ, ४५ दिशाजय, ४६ चक्राभिषेक, ४७ साम्राज्य, ४८ निष्क्रान्ति, ४९ योगसन्नह, ५० आर्हन्त्य, ५१ तद्विहार, ५२ योगत्याग, ५३ अग्रनिर्वृत्तिः. या त्रेपन गर्भान्वयक्रियांचे क्रमाने पुढे वर्णन केले आहे ।। ५५-६२ ॥ परमागमांत गर्भाधानापासून निर्वाण-मोक्षप्राप्तिपर्यन्त त्रेपन गर्भान्वयक्रियांचे वर्णन केले आहे ।। ६३ ॥ __ अवतार, वृत्तलाभ, स्थानलाभ, गणग्रह, पूजाराध्य, पुण्ययज्ञ, दृढचर्या आणि उपयोगिता या वणिलेल्या आठ क्रिया बरोबर उपनीत्यादिक चाळीस क्रिया युक्त केल्या म्हणजे अठ्ठेचाळीस दीक्षान्वय क्रिया होतात ।। ६४-६५ ॥ ज्या पुण्य करणाऱ्या प्राण्याकडून प्राप्त केल्या जातात व मोक्षमार्गाची आराधना केल्यापासून ज्या फलस्वरूपी आहेत त्या पुढे वणिलेल्या सात क्रिया कर्ज़न्वय नावाच्या जाणाव्यात. १ सज्जाति- म्हणजे उच्च जातीत जन्म होणे, २ सद्गृहित्व- उत्तम गृहस्थपणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001729
Book TitleMahapurana Part 2
Original Sutra AuthorJinsenacharya
AuthorJindas Shastri
PublisherShantisagar Digambar Jain Jinwani Jirnoddhar Sanstha Faltan Maharashtra
Publication Year1982
Total Pages720
LanguageSanskrit, Marathi
ClassificationBook_Devnagari, Mythology, & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy