SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २५६ अलंकारचिन्तामणिः . [५१२३बाणः स्थमस्थसूतो मनसिजजनकः कार्मुकं सूतदृश्यं स्वादृश्यं लक्ष्यचक्रं रणमिदमवतु प्रस्तुतं प्राणिवृन्दम् ॥१२३।। नेत्रे दष्टी भेदाभेदसम्यक्त्वे च । अपरपरसमयः पूर्वापरकालः। अपरस्य स्वमतस्य परस्य परमतस्य समयो ज्ञानं श्रुतज्ञानमित्यर्थः । सूतभेदाः श्रुतविकल्पा शुद्धाशुद्धसद्भूतासद्भूतनिश्चयव्यवहारा नयाश्चत्वारः । सूताभिन्नः श्रुतात् कथंचिदभिन्नो भाविजिनः। त्रिजगति नियता सर्वत्र नियमेन वृत्ता दया। वायुतत्त्वं वायोरिव निस्संगत्वमात्मनः स्वरूपम् । स्थेमस्थसूतः स्थिरतरश्रुतबोधः ध्यानमित्यर्थः । मनसिजजनकः विष्णुः पक्षे मनसिजो विशुद्धिपरिणामस्तदुत्पादकश्चित्तविशेषः विशिष्टं मन इत्यर्थः। सूतदृश्यं श्रुतज्ञानग्राह्यम् । स्वादश्यं स्वेन रथिना ध्यात्रादृश्यं कर्म चक्षुराद्यगोचरत्वात् । शास्त्रिणां चिच्चमत्कारि वस्त्वालम्बनमीरितम् । उद्दोपनविभावोऽरमहोजल्पादिवर्णनम् ॥१२४॥ अनुभावाः कपोलाक्षिविकासाद्यास्तु सात्त्विकाः । प्रस्वेदपुलकाद्याः स्युः प्रोक्ता हर्षादयः परे ॥१२५।। बाण है, कामको उत्पन्न करनेवाला मन ही धनुष है, श्रुतिज्ञानसे द्रष्टव्य, ध्यानसे अदृश्य, दिखाई देने योग्य चक्रवाला प्रस्तुत यह युद्ध प्राणिमात्रको रक्षा करे ॥१२३॥ नेत्रे = दृष्टि, भेद, अभेद और सम्यक्त्व । अपरपरसमयः = पूर्व और पर समय । अपरस्य = अपने मत का । परस्य= दूसरेके मतका । समयः = ज्ञान अर्थात् श्रुतज्ञान । सूतभेदाः = श्रुत, विकल्प या शुद्धाशुद्ध, सद्भूतासद्भूत, निश्चयव्यवहार आदि चार नय । सूताभिन्नः=श्रुतसे कथंचित् अभिन्न-भाविजिन। त्रिजगतिनियता= तीनों लोकमें निश्चित व्याप्त दया । वायुतत्त्वम् = हवाके समान संग रहित अर्थात् निःसंगत्व । स्थेमस्थसूतः = सुस्थिर ध्यान । मनसिजजनकः = मन या विष्णुः । सूतदृश्यम् = श्रुतज्ञानसे प्रत्यक्ष । स्वादृश्यम् = ध्यान करनेवालेसे अदृश्य, कर्मचक्षु इत्यादिसे अगोचर । अद्भुत रसके आलम्बन और उद्दीपन विभाव विद्वानोंके चित्तको चमत्कृत कर देनेवाले पदार्थ इस अद्भुत रसके आलम्बन तथा शीघ्रता, उत्सव, जल्प-व्यर्थवार्तालाप इत्यादिके वर्णन उद्दीपन विभाव माने गये हैं ॥१२४॥ अद्भुत रसके अनुमाव और व्यभिचारी माव __ कपोल, नेत्र इत्यादिके विकास आदि तथा प्रस्वेद, रोमाञ्च, गद्गदस्वर इत्यादि इस अद्भुत रसके अनुभाव हैं और हर्ष, औत्सुक्य आदि व्यभिचारी भाव कहे गये हैं ॥१२५॥ १. सूतो इत्यस्य स्थाने-ख प्रती भूतम् । २. सम्यक्त्वसत्त्वे च-ख । ३. शुद्धिपरिणामस्....-ख । ५. चमत्कार-ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001726
Book TitleAlankar Chintamani
Original Sutra AuthorN/A
AuthorAjitsen Mahakavi, Nemichandra Siddhant Chakravarti
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Kavya
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy