SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ १०९ -३८] तृतीयः परिच्छेदः भूभृतिभूभृति तन्वति सेवां, शंसति शंसति तन्वतिरम्यः । राजति राजतिरोभवकान्तिः, सन्मतिसन्मतिरोऽभवेनाथः ॥३५॥ भुवं मङ्गलं स्वात्मनि तोषवृद्धि वा बिभर्ति पुष्यति । सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिसंपदोः । अभिप्राये च शक्तौ च प्रादुर्भावे गतौ च भूः । इति धातुदर्पणे । राजनि शं सुखं शंसति च सति । सन्मतिः प्रशस्तज्ञानी चासो वोरजिनश्च । अः रत्नत्रयहेतुः । अकरो ब्रह्मविष्ण्वोशकमठेवङ्गणे रणे गौरवेऽन्तःपुरे हेतौ भूषणे इत्यभिधानात् ।। ततान तानं खलु गायतोशे, ततान तालं च नटत्यधीशे । ततादिवाद्येन सतो सुभद्रा, तताऽस्य पद्मा पुरुषानुवृत्ता ॥३६॥ वा वानरो भ्रान्तिगतः कुदृष्टः, काकार्यमानाः कुचरित्रभाजः । भाभारपूरुवपुश्चरिष्णुः, सासादनस्स्याच्युतदृष्टिरत्नः ॥३७॥ वन्दते 'नरवरो जिनेश्वरं, बन्धदूरमकलङ्कमच्युतम् । बन्धुमस्य जगतो विदांवरं, संभ्रमीति स न संसृतौ सदा ॥३८।। वाला तथा देव और दानवों में रहनेवाले अन्धकार रूपी मोह तिमिर को छिन्न करनेवाला है ॥३४॥ राजाके द्वारा सेवा प्रस्तुत किये जानेपर एवं सुखको व्यक्त करने पर शरीरसे अत्यन्त रमणीय चन्द्रमाको तिरस्कृत करनेवाली कान्तिके धारणकर्ता, रत्नत्रयके हेतु मोक्षके स्वामी तीर्थंकर सन्मति-वर्धमान सुशोभित हो रहे हैं ॥३५॥ तत आदि वाद्योंमें प्रवीण सुभद्राने पतिके गानके समय तानको छेड़ा और पतिके नृत्य करते समय उसने ताल दी। इस कारण उन भरत चक्रवर्तीकी कुल-परम्परासे प्राप्त लक्ष्मी वृद्धि गत हुई ॥३६॥ संशयमें पड़ा मिथ्यादृष्टि व्यक्ति वानरके सदृश हैं और मिथ्याचारित्रवाले व्यक्ति कालके समान हैं। सम्यक् चारित्रवाले कान्ति समूहसे युक्त शरीरवाले होते हैं और सम्यक्त्वरूपो रत्नसे च्युत जन सासादन गुण स्थानवाले हैं ॥३७॥ बन्ध-रहित, अकलंक, अच्युत, इस जगत्के बन्धु ज्ञानियोंमें श्रेष्ठ भगवान् जिनेश्वरकी जो वन्दना करता है, वह इस संसारमें भ्रमण नहीं करता ॥३८॥ १. शरीरेणातिमनोज्ञः प्रथमप्रती पादभागे। २. मोक्षस्य प्रभुः प्रथमप्रती पादभागे। ३. विभ्रति-क ख । ४. शंसति च इत्यनन्तरं स्तुवति च पाठः-क तथा ख। ५. विरजिनश्च-ख। ६. आकारो-ख । ७. भूषणेऽज्रावुमेज्ययोः इति नानाथरत्नमालायां भास्करः-ख । ८. तताड-ख। ९. कुदृष्टिः-क तथा ख। १०. काकायमानः-ख । ११. जिनवरो नरेश्वरम्-ख । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001726
Book TitleAlankar Chintamani
Original Sutra AuthorN/A
AuthorAjitsen Mahakavi, Nemichandra Siddhant Chakravarti
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Kavya
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy