SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ -१६१] द्वितीयः परिच्छेदः हे 'येयायायाययेयाय । नाना अनेकम् अनूनं संपूर्ण, नाना च अनूनं च नानानने । आननं मुखकमलम्, अननं केवलज्ञानम् आननं च अननं च आननानने । नानानूने आननानने यस्यासो नानानूनाननाननः तस्य संबोधनं हे नानानूनाननानन । मम अस्मदः प्रयोगः। ममः मोहः दृश्यते लोके प्रयोगः, कामः क्रोधो ममत्वमिति । न विद्यते ममो यस्यासौ अममः तस्य संबोधनं हे अमम । अमो व्याधिः तम् । आम, क्रियापदं अम रोगे इत्यस्य रूपम् । अमम् आम विनाशय । न मिता अमिता अपरिमिता, आततिः महत्त्वम् । अमिता आततिर्यासां ताः "अमिताततयः, ईतयः व्याधयः, अमिताततयश्च ताः ईतयश्च अमिताततीतयः, तासांततिः संहतिः अमिता ततीतिततिः, इतिः दमनं प्रसरः अमिता ततीतितते: इतिः अमिताततीतिततीतिः तां तस्यतीति अमिताततीतिततीतिताः तस्य संबोधन हे अमिताततीतिततीतितः । किमुक्तं भवति हे एवंगुणविशिष्ट मम अमं रोगम् आम विनाशय । मानोनानामनूनानां मुनीनां मानिनामिनम् । मनूनामनुनौमीम नेमिनामानमानमन् ।।१६१।। द्वयक्षरम् । मानोनानां गर्वहीनानाम् अनूनानां गुणसंपूर्णानाम् । मानिनां पूजावताम् । मनूनां ज्ञानिनाम् । मोक्षमार्ग प्राप्य है । 'नानानूनाननानन'-समवशरण में अनेक-चतुर्मुख एवं ज्ञान दोनोंसे युक्त; 'अममाममाम'----मोह-ममतासे रहित हैं; 'ममः'-मोह; काम क्रोधको ममत्व कहा जाता है। 'अमम्' व्याधिको, 'आम'--नष्ट कीजिए; 'अमिताततीतिततीतित:'अपरिमित ईतियों-व्याधियों के समूहके दमनको प्राप्त करनेवाले हे प्रभो ( सम्बोधन ) ! उक्त गुण विशिष्ट होते हुए, आप मेरे-भक्तके जन्ममरणरूप रोगको नष्ट कीजिए। 'आम' क्रियापद है; यह / अम् रोगेसे निष्पन्न है । 'अमम् आम' रोग विनाशके लिए । 'अनूनम् पद सम्पूर्ण अर्थ में प्रयुक्त होता है । 'अननम्' का अर्थ केवलज्ञान है । 'आततिः' महत्त्व अर्थसूचक पद है । द्वयक्षर चित्रका उदाहरण मैं अहंकार-रहित, उत्कृष्ट एवं सम्पूर्ण चारित्रके धारक, पूज्य और ज्ञानी मुनियोंके स्वामी भगवान् नेमिनाथको मन, वचन, कायसे पुनः-पुनः नमस्कार करता हुआ उनकी निरन्तर स्तुति करता हूँ ॥१६१३।। ___ यह पद्य मकार और नकार इन दो वर्षों से रचित है । 'मानोनानाम्'---अहंकाररहित; 'अनूनानाम्'-गुण सम्पूर्ण; 'मानिनाम्'-पूज्य, 'मनूनाम्' - ज्ञानी या ज्ञानवाले । १. येयायाययेयाय इति -ख । २. ममः स्थाने मम इति -ख। ३. विनाशय इत्यस्य स्थाने विनाशाय -ख । ४. अमितातयः इति -ख । ५. खप्रतौ ततिः इति पदं नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001726
Book TitleAlankar Chintamani
Original Sutra AuthorN/A
AuthorAjitsen Mahakavi, Nemichandra Siddhant Chakravarti
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Kavya
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy