SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ क ॥ कल्याण | ॥ स्मरण कलिका. स्तोत्राणि ॥ खं० २ ॥ ।। ५१६ ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोकपूज्यात्रिलोकेश्वरास्त्रिलोकोद्योतकराः । ॐ ऋषभ-अजित-संभव-अभिनन्दन-सुमति-पद्मप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस वासुपूज्य-विमल-अनन्त-धर्म- शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रत-नमि-नेमि-पार्श्व-वर्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा । ॐ मुनयो मुनिप्रवरा रिपुविजयदुर्भिक्षकान्तारेषु दुर्गमार्गेषु वो रक्षन्तु वो नित्यं स्वाहा । ___ ॐ ही-श्री धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेधा - विद्यासाधनप्रवेशनिवेशनेषु सुगृहीतनामानो जयन्तु ते जिनेन्द्राः। ॐ रोहिणी-प्रज्ञप्ति-वज्रशृंखला-वज्राङ्कुशी अप्रतिचक्रा पुरुषदत्ता काली महाकाली गौरी गान्धारी सर्वास्त्रा महाज्वाला मानवी वैरोट्या अच्छुप्ता मानसी महामानसी षोडश विद्यादेव्यो रक्षन्तु वो नित्यं स्वाहा । ॐ आचार्योपाध्यायप्रभृतिचातुर्वर्ण्यस्य श्रीश्रमणसंघस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु । ___ॐ ग्रहाश्चन्द्रसूर्याङ्गकारकबुधबृहस्पतिशुक्रशनैश्चरराहुकेतुसहिताः सलोकपालाः सोम-यम-वरुण-कुबेर-वासवादित्यस्कन्द-विनायकोपेताः, ये चान्येऽपि ग्रामनगरक्षेत्रदेवताऽऽदयस्ते सर्वे प्रीयन्तां प्रीयन्तां अक्षीणकोशकोष्टागारा नरपतयश्च भवन्तु स्वाहा। ॐ पुत्रमित्रभ्रातृकलत्रसुहृत्स्वजनसंबन्धिबन्धुवर्गसहिता नित्यं चामोदप्रमोदकारिणः । अस्मि श्च भूमण्डलायतने निवासि || ५१६ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy