SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ।। ।। ५१५ ।। Jain Education International तं बहुगुणप्पसायं, मुक्खसुहेण परमेण अविसायं । नासे मे विसायं, कुणउ अ परिसाविअप्पसायं || ३६ || गाहा | तं मोएउ अ नंदिं, पावेउ अ नंदिसेणमभिनंदिं । परिसाविअ सुहनंदि, मम य दिसउ संजमे नंदिं ||३७|| गाहा । पक्खिअ - चाउम्मासिअ, संवच्छरिए अवस्स भणिअव्वो । सोअव्वो सव्वेहिं, उवसग्गनिवारणो एसो ||३८|| जो पढड़ जो अ निसुणइ, उभओ कालंपि अजिअसंतिथयं । न हु हुंति तस्स रोगा, पुब्वुप्पन्ना विणासंति ॥३९॥ जह इच्छह परमपयं, अहवा कित्तिं सुवित्थड भुवणे । ता तेलुक्कुद्धरणे, जिणवयणे आयरं कुह ||४०|| ६-बृहच्छान्तिः भो भो भव्याः ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, ये यात्रायां त्रिभुवनगुरोरार्हता भक्तिभाजः । तेषां शान्तिर्भवतु भवता मर्हदादिप्रभावादारोग्यश्रीधृति मति-करी क्लेशविध्वंसहेतुः || १ || भो भो भव्यलोका इह हि भरतैरावतविदेह - संभवानां समस्ततीर्थकृतां जन्मन्यासन प्रकम्पानन्तरमवधिना विज्ञाय सौधर्माधिपतिः सुघोषाधण्टाचालनानन्तरं सकलसुराऽसुरेन्द्रैः सह समागत्य सविनयमर्हद्भट्टारकं गृहीत्वा गत्वा कनकाद्रिशृङ्गे विहितजन्माभिषेकः शान्तिमुद्घोषयति यथा ततोऽहं कृतानुकारमिति कृत्वा "महाजनो येन गतः, स पन्थाः " इति भव्य - जनैः सह समेत्य स्नात्रपीठे स्नात्रं विधाय, शान्तिमुद्घोषयामि तत्पूजायात्रास्नात्रादिमहोत्सवानन्तरमिति कृत्वा कर्णं दत्वा निशम्यतां निशम्यतां स्वाहा । For Private & Personal Use Only ॥ स्मरणस्तोत्राणि ॥ ।। ५१५ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy