SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ | ॥ स्तुति ॥ कल्याणकलिका. खं० २ ॥ स्तवमंत्राः ॥ किंनरकिंपुरिसमहोरगगरुलसिद्धगंधब्बजक्खरक्ख- सभूयपिसायडाइविपभिई जिणघरणिवासिणो नियनियनिलयठिया पवियारिणो | संनिहिया य असंनिहिया य ते सव्वे विलेवणपुप्फधूवपईवसणाहं बलिं पडिच्छन्तु तुट्ठिकरा भवन्तु सिवंकरा भवन्तु संतिकरा भवन्तु सत्थयणं कुणंतु सव्वजिणाणं संनिहाणभावओ पसन्नभावेण सवत्थ रक्खं कुणंतु सब्बदुरियाणि नासेंतु सब्वासिवं उवसमेंतु संतिपुट्ठितुट्ठिसिवसत्थयणकारिणो भवंतु स्वाहा । पादलिप्तीयदिग्बन्धमंत्रः . ॐ हूँ V फुट किरिटि किरिटि घातय घातय परविघ्नानास्फोट्याऽऽस्फोटय सहस्त्रखण्डान् | कुरु कुरु परमुद्रां छिन्द छिन्द परमन्त्रान् भिन्द भिन्द क्षः फट् स्वाहा । (अनेन श्वेतसर्षपानभिमन्त्र्य दिग्बन्धाय पूर्वादिदिक्षु क्षेप्याः ) ४-जलादिमंत्र. १ ॐ नमो यः सर्वशरीरावस्थिते महाभूते आगच्छ २ जलं गृह्ण २ स्वाहा, जलकलशाभिमंत्रणम् ॥ | २ ॐ नमो यः सर्वशरीरावस्थिते पृथु २ विपृथु २ गन्धान गृह्ण २ स्वाहा । गन्धाधिवासनम् ॥ ३ ॐ नमो यः सर्वतो मे मेदिनी पुष्पवती पुष्पं गृह्ण २ स्वाहा । पुष्पाभिमन्त्रणं ॥ ४ ॐ नमो यः सर्वतो बलिं दह २ महाभूते तेजोधिपते धू धू धूपं गृह्ण २ स्वाहा । धूपाभिमंत्रणं ।। पादलिप्तीयजलादिमंत्रो - ॐ नमो यः सर्वशरीरावस्थिते महाभूते आपो जलं गृह्ण २ स्वाहा, (प्रथमस्नानषट्कमंत्रः)॥ ॐ नमो यः सर्वशरीरावस्थिते पृथु विपृथु पृथु विपृथु गन्धं गृह्ण २ स्वाहा, (अष्टवर्गादि स्नान समूहमंत्रः) ॥ ॐ नमो यः सर्वशरीरावस्थिते मेदिनी पुरु पुरु पुष्पवति पुष्पं गृह्ण २ स्वाहा (सर्वस्नान पुष्प मंत्रः) ॥ ॐ नमो यः सर्वशरीरावस्थिते ॥ ५०१ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy