SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ | ॥ कल्याणकलिका. | खं० २॥ ॥ स्तुतिस्तवमंत्राः ॥ ॥५०२ दह दह महाभूते तेजोधिपते धू धू धूपं गृह्ण २ स्वाहा । (समस्तस्नान धूप मंत्रः) । ५ जिनाहानमंत्र- ॐ नमोऽर्हते परमेश्वराय चतुर्मुखपरमेष्ठिने त्रैलोक्यनताय अष्टदिक्कुमारीपरिपूजिताय देवाधिदेवाय दिव्यशरीराय त्रैलोक्यमहिताय आगच्छ आगच्छ स्वाहा । ६ जिनविज्ञप्तिमंत्र- ॐ इह आगच्छन्तु जिनाः सिद्धा भगवन्तः स्वसमयेनेहानुग्रहाय भव्यानां भः स्वाहा । ॐ क्षाँ क्ष्वी ह्रीं क्षीं भः स्वाहा (इत्ययं वा)। ७ जिनस्वागतमंत्र - स्वागता जिनाः सिद्धाः प्रसाददाः सन्तु प्रसादं धिया कुर्वन्तु अनुग्रहपरा भवन्तु भव्यानां | स्वागतमनुस्वागतम् । ८ अर्धनिवेदनमंत्र - ॐ मः अघु प्रतीच्छन्तु पूजां गृह्णन्तु गृह्णन्तु जिनेन्द्राः स्वाहा । ९ शुद्धजलस्नात्रकाव्य - चक्रे देवेन्द्रराजैः सुरगिरिशिखरे योऽभिषेकः पयोभि-नृत्यन्तीभिः सुरीभिर्ललितपदगमं तूर्यनादैः सुदीप्तैः । कर्तुं तस्यानुकारं शिवसुखजनकं मन्त्रपूतैः सुकुम्भ-बिंबं जैनं प्रतिष्ठाविधिवचनपरः स्नापयाम्यत्र काले ॥शा १०- अधिवासनामंत्रद्वय - ॐ नमो खीरासवलद्धीणं ॐ नमो महुआसवलद्धीणं । ॐ नमो संभिन्नसोयाणं ॐ नमो पयाणुसारीणं ॐ नमो कुट्ठबुद्धीणं जमिअं विजं पउंजामि विज्जा पसिज्झउ, ॐ अवतर २ सोमे २ कुरु २ वग्गु २ निवग्गु | २ सुमिणे सोमणसे महुमहुरे ॐ कविल ॐ कः क्षः स्वाहा (अथवा) ॐ नमः शान्तये हूँ यूँ हूँ सः । ॥ ५०२।। For Private Jain Education International www.jainelibrary.org Personal Use Only
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy