________________
॥ कल्याण
कलिका. खं० २॥
॥ स्तुतिस्तव-.
मंत्राः ॥
* बोलाय छे. ज्यारे ७ थी ११ नं. सुधीना स्तवो तथा सप्ततिशत यंत्रकल्प तेमज तेनां ३ यंत्रो विशेष कार्यमा उपयोगी थवा माटे आपेल छे. I
प्रतिष्ठोपयोगी-अभ्यसनीय-मंत्राः१-सकलीकरणमन्त्र, ॐ नमो अरिहंताणं हृदयं रक्ष २ । ॐ नमो सिद्धाणं ललाटं रक्ष २ । ॐ नमो आयरियाणं शिखां रक्ष २ । ॐ नमो उवज्झायाणं कवचम् । ॐ नमो लोए सब्ब साहूणं अस्त्रम् (७ वारान्)
२-शुचिविद्या-ॐ नमो अरिहंताणं । ॐ नमो सिद्धाणं । ॐ नमो आयरिआणं । ॐ नमो उवज्झायाणं । ॐ नमो लोए सव्वसाहणं । ॐ नमो आगासगामीणं । ॐ नमो चारणलद्वीणं । ॐ हः क्षः नमः । अशुचिः शुचिर्भवामि स्वाहा। (५-७ वारान्)
पादलिप्तीया शुचिविद्या-ॐ नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमोउवज्झायाणं नमो लोए संवसाहणं ॐ नमो सव्वोसहिपत्ताणं ॐ नमो विज्झाहराणं ॐ नमो आगासगामीणं ॐ कं क्षं नमः अशुचिः शुचिर्भवाभि स्वाहा। (सुरभिमुद्रया ५-७ वारान्न्यसेत्) ३-बलिमंत्र-ॐ ह्रीँ क्ष्वी सर्वोपद्रवं बिम्बस्य रक्ष रक्ष स्वाहा । ( ७ वारान् बलिमंत्रणं कवचो दिग्बन्धश्च )
पादलिप्तीय बलिमन्त्रःॐ नमो अरिहंताणं नमो सिद्धाणं नमो आयरिआणं नमो आगासगामिणं नमोचारणाइलद्धीणं जे इमे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org