SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ ॥ स्तुति । कल्याणकलिका. खं० २॥ स्तव मंत्राः ॥ ॥ ४९३ ॥ ॐ ही मन्त्रविद्येन विद्ये स्वयं, ही आगच्छ २ त्वं कुरु २ दुरितक्षयम् । ॐ प्रचण्डे २ प्रसीद प्रसन्नेक्षणे, ही सदानन्दरूपे सुरूपे विशालेक्षणे ॥४॥ ह्रीं नमो देवि सत्पुत्रिशुभं भैरवे! (वि!), जये अपराजिते तप्तहेमच्छवे (वि!) । ॐ ह्रीँ जगज्जन्मसंहारसंसर्जने!, ह्रीँ कूष्माण्डि भयव्याधिविध्वंसने ! ॥५॥ सिंहयानस्थिते भीमरूपस्तुवे!, नाममन्त्रेण विद्राणितोपद्रवे । अवतीपावतररैवतगिरिवासिनी, अम्बिके देवि जय जगत्स्वामिनी ॥६॥ ह्रीं महाविघ्नसंघातनिर्नाशिनी, दुष्टपरमन्त्रविद्याबलच्छेदिनी । हस्तविन्यस्तसहकारफललुम्बिका, हरतु दुरितानि देवी जगत्यम्बिका ॥७॥ इति जिनेश्वरसूरिभिरम्बिका, भगवती शुभमन्त्रपदैः स्तुता । प्रवरपत्रगता शुभसंपदं, वितरतु प्रणिहन्त्वशुभं मम ॥८॥ ९ -कुरुकुल्लादेवीस्तुतिःप्रणवहृदि यदीयं नाम मायासमिद्धं, वहसि षडरलीनामातृकोषान्तरौद्रे । भगवति! कुरुकुल्ले! तं गलद्रोगराजं, (भुवि) निरुदयभूता नैव लुम्पन्ति लूताः ॥१॥ कमलति कपिकच्छूर्माल्यति व्यालपाली, तुहिनतिदववह्मिाघति ग्रीष्मकालः। शिशिरकरति सूरः क्षीरति क्षारनीरं, विषममृतति मातस्त्वत्प्रभावेण भृतति पुंसाम् ॥२॥ ||४९३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy