SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ॥ स्तुति ।। कल्याण कलिका. खं० २ ॥ स्तवमंत्राः ॥ ७-श्रीचन्द्रप्रभविद्यास्तवनम् । ॐ चन्द्रप्रभ ! प्रभाधीश !, चन्द्रशेखरचन्द्रभूः । चन्द्रलक्ष्माङ्क! चन्द्राङ्ग! चन्द्रबीज! नमोऽस्तु ते ॥१॥ ॐ ह्रीं श्रीं हूँ चन्द्रप्रभ, ह्रीं श्रीं कुरु कुरु स्वाहा । प्रभो सिद्धिमहासिद्धि-तुष्टिपुष्टिकरो भव ॥२॥ द्वादशसहस्रजप्तो, वाञ्छितार्थफलप्रदः । महितस्त्रिसंध्यं जप्तः, सर्वाधिव्याधिनाशकः ॥३॥ सुरासुरेन्द्रमहितः, श्रीपाण्डवनृपार्चितः । श्रीचन्द्रप्रभतीर्थेश ! श्रियं चन्द्रोज्ज्वलां कुरु ॥४॥ श्रीचन्द्रप्रभाविद्येयं, स्मृता सद्यः फला मता । भयाधिव्याधिविध्वंस-दायिनी मे वरप्रदा ॥५॥ ८-श्रीअम्बिकास्तवः देवि गन्धर्वविद्याधरैर्वन्दिते ! जय जयाऽमित्रवित्रासनि विश्रुते ! । नूपुरारावसंरुद्धभुवनोदरे !, मुखररवकिंकिणीतारतारस्वरे ॥१॥ ॐ ह्रीं मन्त्ररूपे शिवशंकरे !, अम्बिके देवि जय जन्तुरक्षाकरे ! तारहारावलीराजितोरः स्थले !, कर्णताडङ्कविभ्राजिगल्लस्थले ! ॥२॥ ॐ ह्रीं स्तंभिनी मोहिनीदुष्टउच्चाटनी, क्षुद्रविद्रावणी दोषनिर्नाशिनी । जंभिनी भ्रांतिभूतग्रहस्फेटिनी, शान्तिधृतिकीर्तिमतिसिद्धिसंसाधिनी ॥३।। || ४९२ ॥ www.jainelibrary.org For Private & Personal use only Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy