SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ॥ देवीस्तुतिः ॥ नयनजितकुरङ्गी सुधारोचिरङ्गी, मिह किल मुहुरंगीङ्गी कृत्य चित्तान्तरङ्गी । स्मरति हि सुचिरं गीर्देवतां यस्तरङ्गी, कुरुत इममरं गीत्यादिकृद्वन्धुरंगीः ॥२८।। ।। कल्याण कलिका. खं०२॥ ।। स्तुति मंत्राः ॥ ॥ ४८५ ॥ ३-परिच्छेदः (स्तुति-स्तव-मंत्राः) प्रतिष्ठाविधिसंबन्धाः, स्तुति-स्तवाः समन्त्रकाः । अभ्यासार्थं विधिकृतां, परिच्छेदऽत्रवर्णिताः ॥४॥ जे प्रतिष्ठा विधिमा उपयोगी छे अथवा तो जेमनो प्रतिष्ठा विधि साथे संबंध छे, एवी स्तुतिओ स्तवो अने मंत्रो विधिकारोना | अभ्यासार्थे आ परिच्छेदमा दाखल करेल छे. (१) विधिमां कराता देववन्दननी स्तुतिओ - १-श्रीशान्तिः श्रुतशान्तिः प्रशान्तिकोऽसावशान्तिमुपशान्तिम् । नयतु सदायस्य पदाः सुशान्तिदाः सन्तुषन्ति जने ॥ २-सकलार्थसिद्धिसाधन-बीजोपाङ्गा सदास्फुरदुपाङ्गा । भवतादनुपहतमहा-तमोपहा द्वादशाङ्गी वः ॥ ३-श्रीचतुर्विधसंघस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूयाच्छ्रीमती शान्तिदेवता ।। ४-या पातिशासनं जैनं, सद्यः प्रत्यूहनाशिनी । साभिप्रेतसमृद्धयर्थं, भूयाच्छासनदेवता ॥ ५-यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ।। की। शकि ॥ ४८५ ।। G Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy