SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं. २ ॥ PAN ॥ चतुर्वि| शतिजिनस्तुतयः ॥ ab ॥ ४८४ ॥ de AM (२२) जितमदन सुनेमे नाऽनिशं नाथ नेमे, निरुपमशमिनेमे येन तुभ्यं विनेमे । निकृतिजलधि नेमेः सीरमोहदु नेमे, प्रणिदधति न नेमे तं परा अप्यनेमे ॥२२।। (२३) अहिपतिवृतपार्श्व छिन्नसंमोहपार्श्व, दुरितहरणपार्श्व संनमद्यक्षपार्श्वम् । अशुभतम उपार्श्व न्यत्कृताभं सुपार्श्व, वृजिनविपिनपार्श्व श्रीजिनं नौमि पाश्वम् ॥२३॥ (२४) त्रिदशविहितमानं सप्तहस्ताङ्गमानं, दलितमदनमानं सद्गुणैर्वर्धमानम् । अनवरतममानं क्रोधमत्यस्य मानं, जिनवरसमानं संस्तुवे वर्धमानम् ॥२४॥ जिन ! तव गुणकीर्ते विश्वविघ्नस्तकीर्ते, विगलदपरकीर्तेर्यगिरा धर्मकीर्तेः । सितकरसितकीर्तेः शुद्धधर्मेककीर्तेः, स्तुतिमहमचिकीर्ते तां कृतानङ्गकीर्तेः ॥२५॥ ॥ सर्वजिनस्तुतिः ।। विगलितवृजिनानां नौमि राजी जिनानां, सरसिजनयनानां पूर्णचन्द्राननानाम् । गजवरगमनानां बारिवाहस्वनानां, हतमदमदनानां मुक्तजीवासनानाम् ।।२६।। ॥ श्रुतस्तुतिः ।। अविकलकलतारा प्राणनाथांशुतारा, भवजलनिधितारा सर्वदाऽविप्रतारा । सुरनरविनता रात्वाईती गीर्वतारा-दनवरतमितारा ज्ञानलक्ष्मी सुतारा ॥२७॥ ।। ४८४ ।। SEAN Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy