SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ॥ चतुर्वि ॥ कल्याणकलिका. खं० २॥ शतिजिनस्तुतयः ॥ ॥ ४८३ ।। भविकमलचयेन स्फूर्जदुर्जस्व्ययेन, द्विरदगतिनयेन त्येन भाव्यं सयेन ॥१४॥ (१५) जडिमरविसधर्मन्नुक्तदानादिधर्म !, त्रुटितमदनधर्म । न्यत्कृताप्राज्ञधर्म !। जय जिनवर धर्म ! त्यक्तसंसारिधर्म ! प्रतिनिगदितधर्मद्रव्य मुख्यार्थधर्म ! ॥१५।। (१६) यदि नियतमशान्तिं नेतुमिच्छोपशान्ति, समभिलपत शान्तिं तद्विधाप्याप्तशान्तिम् । प्रहतजगदशान्तिं जन्मतोऽप्यात्नशान्तिं, नमत बिनतशान्तिं हे जना ! देवशान्तिम् ॥१६॥ (१७) ननु सुखरनाथत्वं न नाथे नृनाथ-त्वमपि विगतनाथः किं त्वहं कुन्थुनाथ !। प्रकुरु जिनसनाथः स्यां यथाऽघोषनाथ, प्रणतविबुधनाथ ! प्राज्यसच्छ्रीसनाथ !।।१७।। (१८) अवगमसवितारं विश्वविश्वेशितारं, तनुरुचि जिततारं सद्दयासान्द्र तारम् । जिनमभिनमतारं भव्यलोका ! अतारं, यदि पुनरवतारं संसृतौ नेच्छताऽरम् ॥१८॥ (१९) अनिशमिह निशान्तं प्राप्य यः सन्निशान्तं, नमति शिवनिशान्तं मल्लिनाथं प्रशान्तम् । अधिपमिह विशां तं श्रीर्गता चावशाऽन्तं, श्रयति दुरितशान्तं प्रोज्झ्य नित्यं वशान्तम् ॥१९॥ (२०) न्यदधत मघवा सत्प्रोल्लसच्छुद्धवासः, परिहतगृहवासस्यांसके यस्य वासः । विहितशिवनिवासः प्रत्तमोप्रवासः, स मन इह भवासः सुव्रतो मेऽभ्युबास ॥२०॥ (२१) समनमयत बालः शात्रवान् योऽप्यबाल-प्रकृतिरसितबालः म्रस्तरुक्चक्रवालः । जयतु नमिरवालः सोऽधरास्तप्रवालः, श्वसितविजितवालः पुण्यवल्ल्यालवालः ॥२१।। ॥ ४८३ ।। Jain Education International For Private & Personal Use Only 'www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy