SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ ।। कल्याणकलिका. S | था स्तव A खं०२॥बा मंत्राः ॥ करोत. ॥ ४८६ थ CHA न ६-चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्याऽच्छुप्ता तुरगवाहना ॥ ७-संघेऽत्र ये गुरुगुणौघनिधे सुवैया-वृत्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः सदृष्टयो निखिलविघ्नविघातदक्षाः ।। ८-मकरासनमासीनः, कुलिशांकुशपाणि-चक्रपाशशयः । आशामाशापालो, विकिरतु दुरितानि वरुणो वः ॥ ९-करोतु शान्तिं जलदेवताऽसौ, मम प्रतिष्ठाविधिमाचरिष्यतः । आदास्यतो वा मम वारि तत्कृते, प्रसन्नचित्ता प्रदिशन्त्वनुज्ञाम् ॥ १०-यदधिष्ठितजलविमलाः, सकलाः सकला जिनेश्वरप्रतिमाः । सा जलदेवी पुरसंघ-भूभुजां मंगलं देयात् ॥ ११-उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ।। १२-ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानां । विदधातु भवनदेवी, शिवं सदा सर्वसाधूनाम् ॥ १३-अम्बा बालाङ्किताकाऽसौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालंकार-चित्रसिंहासनस्थिता ।। १४- उन्मृष्टरिष्टदुष्ट-ग्रहगतिदःस्वप्नदुर्निमित्तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः ।। १५ -अर्हस्तनोतु सश्रेयः, श्रियं, यद्धयानतो नरैः । अप्यन्द्री सकलाऽत्रैहि, रंहसा सहसौच्यत ॥ १६-ओमिति मन्ता यच्छासनस्यनन्ता सदा यदंघ्रिश्च । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु ॥ १७-नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या-नन्दाऽऽस्या जैनगीर्जीयात् ।। कान G थान कन S था । Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy