SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ॥ चैत्य ॥ कल्याणकलिका. खं० २॥ | वन्दन संदोह ॥ नयानयादिराजिता-ऽगमैर्गमैगरीयसी । प्रमाप्रमाणपूरिता, महर्षिहर्षिणी सदा ॥२॥ दयोदयोज्ज्वला सदाऽक्षयाऽक्षयामिनी विशाम् । धियोऽधियोगकारिणी, भियोऽभियोगनाशिनी ॥३॥ यदीदृशीसरस्वती न रोचते सरस्वती । जनाय ते सुवर्णिका, जगद्दशा सुवर्णिका ॥४॥ नमे न मे प्रमाणिका, नरस्य धीस्तदीदृशः । मतं मतं विपर्यय-प्रसाधनं तु धीदृशः ॥५॥ पंचभिः कुलकम् । ।२२ श्रीनेमिजिन चैत्यवन्दनम् । (पंचचामर वृत्तम्) क्षणं निरीक्ष्य वीक्षणैः प्रतिक्षणं क्षयान्वितं, क्षण यदप्रतीक्षितं क्षमेशमण्डलैः क्षितौ । असारसंसूदुद्भवातिभीतिभागजनो यमा-श्रयेद्धिताय भक्तितस्तमानतोऽस्मि नेमिनम् ॥१॥ कुरङ्गरङ्गभङ्गभीरुताभरावभारित ! निदर्शनी भवन् दयालुताजुषां विशां धुरि । विवाहवाहवाहनावरुद्धराज्यहायक !। भवन्तमीदृशं दयालुमाश्रितोऽस्मि रक्ष माम् ॥२॥ जयाभिलाषि वाजिराजिराजिराजराजिता, ऽप्रपंच ! चामरालिशोभिपार्श्व ! पार्श्वगावन । यदूज्वलान्वयाम्बुराशिभासनाऽब्जभासुर !, विधेहि मां भवाम्बुधेस्तटानुयायिनं विभो !|॥३॥ ।२३ श्रीपार्श्वजिन चैत्यवन्दनम् । (शिखरिणी वृत्तम्) सदा शुद्धामूर्तिर्मदनमदमोहादिविकला, कलाऽपूर्वा वाक्ये सतनुमदवियान्तकरणे । रणे रंगो नित्यं विततभवभावारिनिधने, धने मूर्खात्यागो वरतरसुवर्णादिनिकरे ॥१॥ करे शखाभावो जनितजनसंतापशमनो, मनोऽपूर्वध्यानस्थगितनिखिलाऽवद्यविवरम् । |॥ ४७५ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy