SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. सं० २ ।। ।। ४७६ ।। Jain Education International वरं धर्मस्थैर्यं भुवनविदिता काऽपि समता, मता मह्यां मैत्री तनुमदधिवात्सल्यसहिता || २ || हिताधाना एतेऽतुलसुकृतसंभारजनिता, नितान्तं राजन्ते भवति सुगुणा पार्श्व ! सुतपः । तपस्त्रस्यच्छेत्यं किरणविसराऽस्ताऽन्धतमसं, मसं मोघीकुर्वन् नवरविरिव प्राक्शिखरिणि ॥३॥ । २४ श्रीवीरजिन चैत्यवन्दनम् । ( शार्दूलविक्रीडित वृत्तम् ।) वीरः सर्वहितः सदोदितसुखं वीरं जनालिः श्रिता, वीरेण प्रविताडितारिपुततिर्वीराय धत्ते नतिम् । वीराद्विश्वमहोदयो धृतजयो वीरस्य वीर्यं महत्, बीरे विस्तृततां गता गुणलता वीर ! प्रदेयाः शिवम् ॥ १॥ योमुक्ति श्रियमातनोति सुदृशां यं स्वर्गनाथा नताः, येनाभेद्यविभेद्यकर्मनिकरो यस्मै जनः श्लाघते । यस्मादुदुर्गुणसंततिर्गतवती यस्य प्रपूतं वचो, यस्मिन्पङ्कजकोमलेजनमनो भृङ्गोपमं लीयते ॥२॥ स श्रीवीरविभुर्भवत्वसुखहृत्तं दैवतं संश्रये, तेनास्मि प्रभुणा सनाथगणनस्तस्मै नति संदधे । तस्मान्नास्ति परः प्रभादिनकरस्तस्यांघ्रियुग्मं स्तुवे, तस्मिन्नेव च कर्मदन्तिदलने शार्दूलविक्रीडितम् ||३|| युग्मम् ॥ अङ्गर्षिनवभूवर्षे, पादलिप्तपुरे बरे । कल्याणविजयेनेयं चतुर्विंशतिका कृता ॥ ॥। २ परिच्छेदः - चतुर्विंशतिजिनस्तुतयः ॥ वेदयुग्मजिनस्तुति-चतुर्विंशतिकाद्वयम् । पूर्वाचार्यप्रणीतं यद्, वन्दनार्थं निवेशितम् ||३|| चोवीस जिननी स्तुतिओनी पूर्वाचार्यप्रणीत वे स्तुतिचोवीशीओ देववन्दनमां उपयोगी थाय ए अभिप्रायथी आ परिच्छेदमां लीधी छे. For Private & Personal Use Only - ॥ चतुर्वि शतिजिन स्तुतयः ॥ ।। ४७६ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy