SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण-I कलिका. खं० २॥ | ॥ चैत्य वन्दन संदोह ॥ ॥ ४७४ ।। यान अतुलजवना बद्धस्पर्धाः सुरासुरनायका, यदभिगमने लब्ध्वोत्कपण्ठा भवन्त्यविनायकाः । अरजिनपतेः पादद्वन्द्वं सरोजविकस्वरं, दलयतुतरां पापद्वन्द्वं प्रभाजितभास्वरम् ॥२॥ शुभमतिजनस्वान्तध्वान्तप्रणाशनभास्वरं, विदलितदरद्वेषाऽज्ञानं विरागसमादरम् । हृदयहरणैर्हावैः क्षुब्धेतरं हरिणीदृशां, हृदयममलं देवीसूनोस्तनोतु सुखं विशाम् ॥३॥ । १९ श्रीमल्लिनाथजिन चैत्यवन्दनम् । (वरतनु वृत्तम् ।) अयि हितकारक ! मल्लिनाथ ! ते, चरणयुगं सुरपोऽपि नाथते । भवजलतारणशक्तिमत्पर, द्रुतमभितारय मामतः परम् ॥११॥ अयि नतवत्सल ! नापदां पदं, भवतिजनो भवतां श्रितः पदम् । किमु कृतकल्पमहीरुहार्चनः, समजनि दुर्गतकः कदाचन ॥२॥ भवदभिधाजपबद्धमानसे, ननु भुवि भव्यजने समानसे । वर ! तनुतादरमर्तिनाशनं, पदमितवन्न विर्वतनाशनम् ॥३॥ ।२० श्रीमुनिसुव्रतजिन चैत्यवन्दनम् । (कनकप्रभा वृत्तम् ।) मुनिसुव्रतस्य भववारिधेः परं, तटमागतस्य तरसा विधेः परम् । स्तवनां करोतु जनता शुभाशया, शिवसाधनाप्तिरसिका शुभाशया ॥१॥ प्रवरप्रतापपरभावभावितं, भविनं करोति परभावभावितम् । विमलं यदीयचरणद्वयं सतां विमलां ददातु परमां रमां सताम् ॥२॥ कनकप्रभाव ! भवदागमागम, सुकृतोदयेन भवदागमागमः । समपद्यतात्महितकारणं मम भवनाशनं भवतु तेन निर्मम ! ॥३॥ । २१ श्रीनमिजिन चैत्यवन्दनम् । (प्रमाणिका वृत्तम्) सकर्णकर्णतोषिणी, हिताऽऽहिताऽधिसंस्कृतिः । सदा सदानवैः सुरै-*ता नु तायिनी नृणाम् ॥१॥ ॥ ४७४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy