SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ || कल्याणकलिका. | ॥ चैत्यवन्दन संदोह ॥ dh GE थान ।। ४७२ ।। Gar योनि संसाराम्भोनिधिनवतरी दुष्टमीनरभक्ष्या, मन्दाक्रान्ता शमरसभरैर्दुमतागैरलक्ष्या । दत्तानन्दा भुवि जययशो विस्फुरद्वैजयन्ती, सौख्यं मूर्तिः सुभग ! भवतो यच्छताद्वै जयन्ती ॥३॥ ।१४ श्रीअनन्तजिन चैत्यवन्दनम् । (भुजङ्गप्रयात छन्दः ।) अनन्तं जिनं पुण्यवन्तं ससन्तं, क्षिपन्तं कुकर्मोघमर्ति हरन्तम् । जनान् रञ्जयन्तं रिपून संजयन्तं, नमामीश्वरं तं वरं मुक्तिकन्तम् ॥१॥ सदा सिद्धिसौख्यप्रियध्येयरूप, जितानङ्गरूपं श्रिया जातरूपम् । मुनिब्रातभूपं शमापारकूपं, नमस्याम्यनन्तं जिनं योगिरूपम् ॥२॥ भुजङ्गप्रयाताऽध्वमुक्तं सुसूक्तं, जराजन्महीनं महानन्दलीनम् । हतप्रीतिनाथं कृताघप्रमाथं, श्रयेऽनन्तदेवं सुपुण्याप्यसेवम् ॥३॥ १५ श्रीधर्मनाथजिन चैत्यवंदनम् । (म्रग्विणी वृत्तम् ।) धर्मनाथं स्तुतप्रौढबुद्धयान्वित-देवराजार्चितं यस्य पादद्वयम् । भव्यहंसैः श्रितं पुण्यगन्धाश्रितं, राजते पद्मशोभा परिहासयत् ॥शा धर्मनाथ ! त्वयोद्दिष्टधर्मे कृत-वर्तनाः कर्तनायोक्तटद्वेषिणाम् । स्युर्जनाः सेव्यसे त्वं ततः स्वार्थिभि-र्देवराजासुरैःकेवलस्वार्थिभिः ॥२॥ स्त्रग्विणी भक्तचेतस्तमशूबूरिका, पूरिका स्वर्गनिः श्रेयसां संपदाम् । मूर्तिरेवंविधा ते यशःसाधिका, दीयतां भद्रमानन्द वासाधिका ॥३॥ १६ श्रीशान्तिजिन चैत्यवंदनम् । (मालिनी वृत्तम्) शिवपदसुखकारी कर्मविद्वेषिवारी, मदनमदविभेदी विश्ववस्त्वेकवेदी । AR || ४७२ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy