SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. | खं०२॥ J॥ अष्टोत्तरी शतस्नात्र विधिः ॥ वद वदति न वाग्वादिनि !, भगवति ! कः श्रुतसरस्वतिं गमेच्छुः । रङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ॥५॥ शान्तिदेवतायै करेमि का. अन्नत्थ० १ नव० नमो. स्तुति - उन्मृष्टरिष्टदुष्ट-ग्रहगतिदुःस्वप्नदुनिमित्तादि । संपादितहितसंपन्नामग्रहणं जयति शान्तेः ॥६॥ क्षेत्रदेवतायै करेमि काउ० अन्नत्थ० १ नव० नमो. स्तुति - यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥७॥ भवनदेवतायै करेमि काउ० अन्नत्थ० १ नव० नमो० स्तुति - ज्ञानादिगुणयुतानां, नित्यं स्वाध्यायसंयमरतानाम् । विदधातु भवनदेवी, शिवं सदा सर्वसाधूनाम् ॥८॥ शासनदेवतायै करेमि का० अन्नत्थ० १ नव० नमो० स्तुति - या पाति शासनं जैन, सद्यः प्रत्यूहनाशिनी । साऽभिप्रेतसमृद्धयर्थं, भूयाच्छासनदेवता ॥९॥ श्रीअम्बादेव्यै करेमि काउ० अन्नत्य० १ नव० नमो० स्तुति - अम्बा बालांकितांकासौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालङ्कार- चित्रसिंहासनस्थिता ॥१०॥ समस्तवेआवञ्चगराणं संति० सम्मदिट्ठि० अन्नत्थ० १ नव० नमोऽर्हत् स्तुति - सर्वे यक्षाम्बिकाद्या ये, वैयावृत्यकराः सुराः । क्षुद्रोपद्रवसंघातं, ते द्रुतं द्रावयन्तु नः ॥११॥ प्रतिष्ठादेवतायै करेमि का० अन्नत्थ० १ लो० नमो० स्तुति - For Private Personal Use Only Jain Education International www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy