________________
॥ कल्याणकलिका.
॥ अष्टोत्तरी
शतस्नात्र विधिः ॥
बुधनो मंत्र - ॐ नमो बुधाय ऑ श्री ओं नः दः स्वाहा ॥४॥
प्रार्थना - विमलानन्तधर्माराः, शान्तिः कुंथुर्नमिस्तथा । महावीरश्च तन्नाम्ना, शुभो भव सदा बुधः ! ॥४॥
इति बुध पूजा। बृहस्पतिने गोरोचननो आलेख, गोरोचननी ज पूजा, चणानी दालनो लाडवो मूकवो, केरवानी मालाए मंत्र गणवो । बृहस्पतिनो मंत्र- ॐ ग्राँ ग्रौँ ! ही बृहस्पतये सुरपूज्याय नमः ॥५॥
प्रार्थनाऋषभाजितसुपार्था-श्वाभिनन्दनशीतलौ । सुमतिः संभवः स्वामी श्रेयांश्च जिनोत्तमः ॥५॥ एतत्तीर्थकृतां नाम्ना, पूज्योऽशुभः शुभोभव । शान्तिं तुष्टिं च पुष्टिं च, कुरु देवगणार्चित ! ॥६॥
इति गुरुपूजा। शुक्रने एकला चन्दननो आलेख अने पूजा, स्फटिकनी मालाए मंत्र गणवो, मरमरनो लाडवो मूकवो. शुक्रनो मंत्र- ॐ यः अमृताय अमृतवर्षणाय दैत्यगुरवे नमः स्वाहा ॥
प्रार्थना - पुष्पदन्तजिनेन्द्रस्य, नाम्ना दैत्यगणार्चित ! । प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम् ॥७॥
Jain Education International
For Private & Personal use only
ww.jainelibrary.org