________________
॥ कल्याणकलिका. खं० २॥
॥ अष्टोत्तरी शतस्नात्र विधिः ॥
॥ ४३४ ॥
प्रार्थनापद्मप्रभजिनेन्द्रस्य, नामोच्चारेण भास्कर ! । शांतिं तुष्टिं च पुष्टिं च, रक्षां कुरु जयिश्रियम् ॥१॥
इति सूर्यपूजा। चन्द्रमाने एकला चन्दननो आलेख तथा पूजा, स्फटिकनी मालाये मंत्र गणवो, मरमरानो लाडवो ढोवो. चन्द्रनो मंत्र - ॐ रोहिणी पतये चन्द्राय ॐ ह्रीँ हाँ ही चन्द्राय नमः ।
प्रार्थना - चन्द्रप्रभजिनेन्द्रस्य, नाम्ना तारागणाधिप !। प्रसन्नो भव शान्तिं च, रक्षां कुरु जयश्रियम् ॥२॥
इति चन्द्रपूजा । मंगलने केसरनो आलेख, केसरनी पूजा, प्रवालानी मालाये मंत्र गणबो, गोल धाणीनो लाडवो मूकवो, लाडवो तलना पण मुकाय. मंगलनो मंत्रः - ॐ नमो भूमिपुत्राय भुर्भुकुटिलनेत्राय चक्रवदनाय हः सः मंगलाय स्वाहा ।
प्रार्थना सर्वदा वासुपूज्यस्य, नाम्ना शान्तिं जयश्रियम् । रक्षां कुरु धरासूनो !,अशुभोऽपि शुभो भव ॥३॥
इति मंगलपूजा - बुधने चन्दन केसरनो आलेख, अने तेनीज पूजा, केरवानी मालाए मंत्र गणबो, चणानी दालनो लाडवो मूकबो.
॥ ४३४ ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org