SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. का श्रीशान्तिवादिवे खं० २॥ तालीय ॥ ४२५ ।। अर्हद भिषेक विधिः ॥ बहुवर्णपिष्टजातक-परस्परक्षेपपूरिताकाशम् । शृङ्गच्छटाभिरामं, दिक्पालेभ्यो बलिं दद्यात्।।८॥ पुनराघोषयेच्छान्तिं, सर्वदिक्षु क्षिपन् बलिम् । समाहितात्मा कुर्वाण-श्चैत्यसद्मप्रदक्षिणाम् ॥९॥ आ कान्यो बोली दिक्पालोना वर्णानुसारी पिष्ट (लोट) ना बनावेल अनेकविध नैवेद्यनो दिक्पालोने पोतपोतानी दिशा तरफ बलिक्षेप करवो, प्रथम दिक्पालने नाम निर्देश करीने बलि क्षेपबो, अनन्तर - श्रीसंघजगज्जनपद-राज्याधिपराज्यसन्निवेशानाम् । गोष्ठीकपुरमुख्याणां, व्याहरणैाहरेच्छान्तिम् ॥१०॥ आ काव्य बोली प्रत्येक दिशामां निचे प्रमाणे शांतिघोपणापूर्वक बलि-क्षेप करवो. श्रीश्रमणसंघस्य शान्तिर्भवत् । श्रीजनपदानां शान्तिर्भवतु । श्रीराज्याधिपानां शान्तिर्भवतु । श्री राज्य संनिवेशानां शान्तिंभवत् । श्री गोष्ठीकानां शान्तिर्भवतु । श्री पुरमुख्याणां शान्तिर्भवतु । श्रीपौरजनस्य शान्तिर्भवतु। ॐ स्वाहा ॐ स्वाहा ॐ श्रीपार्श्वनाथाय स्वाहा ॥ प्रत्येक शान्तिपदने अन्ते नैवेद्य प्रक्षेप करवो, जो जिनचैत्य महोटुं होय तो तेनी भमतीमां प्रदक्षिणा करता पूर्वादि १० दिशाओमां बलिदान करवू, पुप्पोत्क्षेप करबो, धूप उखेववो, जलाचमन आपQ. पछी चैत्यवंदन माटे सर्वने सावधान करवा.. घण्टाशंखनिनादा-द्यनुगतमुद्घोपयेच गम्भीरम् । चैत्याभिवन्दनऽति · प्रस्फूर्जत्स्पष्टरोमाञ्चः ॥११।। आ काब्य बोली सूचना रूपे घंट तथा शंख वगडाववां, अने ते बंध करावी - आयातकिन्नरनरामरसिद्धसाध्य-गन्धर्वपन्नग निशाटनभश्चराद्याः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy