SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ श्रीशान्तिवादिवेतालीय अर्हदभिषेकविधिः ॥ ॥ ४२२ ।। GH आ काव्य भणी कुंकुम (केसर) नो अभिषेक करवो. कुंकुम-चन्दनद्रव-अभिषेक - भवति लघोरपि महिमा, महति यतः कुङ्कुमद्रवः सहसा । हरिचन्दनानुकार, विभर्ति भवतोऽङ्गसङ्गत्या ॥५॥ आ काव्य बोली कुंकुम-चन्दन जलनो अभिषेक करवो. उपरोक्त पांच अभिषेको कर्या पछी घसेल चंदनद्रवनी बाटकी लेइ - कुकुमहृयां यामिव, सन्ध्याशरदभ्रविभ्रमभ्राजम् । चन्दनचर्चाभ्यर्चाऽम मर्चन्ति ते कृतिनः ॥६॥ आ काव्य बोली प्रतिमाना सर्वांगे चंदन- विलेपन करवू.. उपनयतु भवान्तं शान्तमत्यन्तकान्तं, सरससुरभिगन्धालीढलीनद्विरेफम् । सकलभुवनबन्धोर्बन्धविध्वंसहेतो-भृगमदमयपट्टोद्भासिवक्त्रारविन्दम् ॥७॥ आ काब्य बोली प्रतिमाने कस्तूरीना जाडा रस वडे पत्र रचना करवी. भाति भवतो ललाटे, राकाचन्द्रार्धविभ्रमे भगवन् । प्राप्तलयो मलयोद्भ- वसिद्धार्थकरोचनातिलकः ॥८॥ आ काव्य बोली प्रतिमाने चन्दन गोरोचनना द्रवथी तिलक करवू, अने उपर सरसव चोटाडवा अने - तवेश निर्गन्थगणाग्रगामिनो, न युज्यतेऽपास्तरतेरलङ्कृतिः । तथापि तस्यां कृतिनः कृतादराः, तरन्ति भव्या भवदुःखसागरम् ।।९।। अन्यदपाकृतपढ़-प्रस्वेदामयपवित्रगात्रस्य । स्नात्रकथापि विरुद्धा, विशेषतो वीतरागस्य ॥१०॥ ॥ ४२२ ॥ Jan Education Intematon For Private Personal use only www.jainentbrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy