SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. ॥ ४२१ ॥ श्रीशान्तिबादिवेतालीय अर्हदभिषेकविधिः ॥ इति शस्तसमस्तसरित्-समुद्रतीर्थोदकादिघोषणया । स्मरयन्प्रागभिषेकं, छेकश्छेकं विधिं कुर्यात् ॥३०॥ आ काव्य बोली पुष्पांजलि नाखवी. इति तृतीयं पर्व ॥ सर्वोषधि-अभिषेक - सर्वजिनः सर्वविदः सर्वगुरोः सर्वपूजनीयस्य । सर्वसुखसिद्धिहेतोाय्यं सर्वोषधिस्नानम् ॥शा आ काब्य बोलीने सर्वोषधि मिश्रित जलनो अभिषेक करवो. सौगन्धिक-अभिषेक - स्वामिन्नित्यं निळलीकस्य तस्यन्, श्रद्धाभाजा पूतिदेहानुषङ्गम् । जन्मारम्भोच्छेदकृत्सोपयोगे, योगः स्नात्रे गन्धसौगन्धिकैस्ते ॥२॥ आ काव्य बोली सौगंधिक (अष्टगंध) जलनो अभिषेक करवो. स्वच्छजलाभिषेक - स्वच्छतया मुनिगात्रपवित्री-भावमुपेत्य जनस्य शिरस्सु । प्राप्तपदानि जलान्यपि भूयो, भूरिफलानि जयन्ति जगन्ति ॥३॥ आ काव्य भणी स्वच्छ जलना कलशोबडे अभिषेक करवो. कुंकुमजल अभिषेक - कथय कथं प्रशमनिघे-रन्तरलब्धावकाशविवशोऽपि । बहिराविरस्ति रागः, कुङ्कुमपङ्कच्छलाद्भवतः ॥४॥ ॥ ४२१ ।। Jain Education International For Private & Personal Use Only Liowww.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy