SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. मागधादिप्रभासान्त-लोकतीर्थाधिपाः सुराः । जिनचन्द्राभिषेकार्थे, जलेऽस्मिन् कुरुत श्रियः ॥६॥ तीर्थजल तैयार करी अनुक्रमे एक पछी एक काव्य बोलीने अभिषेको करवा, प्रत्येक अभिषेकनी आदिमां "नमोऽर्हत्०" अने | अन्तमा “अभिषेकतोयधारा" ए बोलवं. अने “मीनकुरंगमदागुरु,” आ काव्यधी धूप उखेवबो. "किं लोकनाथ ! भवतो" ए काव्य बोली मस्तक उपर पुष्प चढाववां. ५ क्षीरोदसमुद्रजलाभिषेक - मन्दारपुष्पमकरन्दहृतालिवृन्द-वृन्दारकप्रचयमेयकितानि लक्ष्म्याः । लीलाकटाक्षधवलानि जलानि दुग्ध-सिन्धोः पतन्तु मुनिगात्रपवित्रितानि ॥४॥ आ कान्य बोली क्षीरोदजलनो अभिषेक करवो. ६ गंगा जलनो अभिषेक - हेमाद्रिशृङ्गान्तरसद्मपद्म-महाहृदोद्भूतजलप्रवाहा । समुद्भवत्तुङ्गतरङ्गभङ्गा, करोतु गंगा भवतोऽभिषेकम् ॥१५॥ आ काव्य भणी गंगाजलनो अभिषेक करवो. ७ सिन्धु जलनो अभिषेक - गगनगामि गणेशविलासिनी, जनकटाक्षवलक्षमहाप्लवा । जितजत्रय ! सिन्धु धुनी ध्रुवा-ण्युपनयंत्वभिषेकजलानि ते ॥१६।। श्रीशान्तिबादिवेतालीय अर्हदभिषेकविधिः ॥ || ४१७ ॥ ॥४१७ ॥ Jain Education Interional For Private & Personal use only ww.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy