________________
| ॥ कल्याणकलिका. खं० २ ॥
थान
॥ ४१६ ॥
श्रीशान्तिवादिवेतालीय अहंदभिषेकविधिः ॥
करवा माटे चंदन-केसर आदि कपूरनो चूरो घसी लुछणाथी लुछीने प्रतिमाने चिकास रहित करवी, प्रतिमा- अंगलुंछण थइ गया पछी -
नानावणैर्वर्णकैर्गन्धलुब्ध-भ्राम्यद्भुङ्गीसार्थसङ्गीतरम्यै ।।
घृष्टोन्मृष्टं चारुचीनांशुकान्तैः, कान्तं पातुः पातु बिम्बं जिनस्य।।१३॥ ___ आ काव्य बोलवू, घृतादिना अभिषेक पछी क्षीरोद समुद्र १, गंगा २, सिन्धु ३, रोहिता-रोहितांशा ४, हरिता-हरिकान्ता ५, शीता-शीतोदा ६, नरकान्ता-नारीकान्ता ७, रूप्यकूला-सुवर्णकूला ८, रक्ता-रक्तोदा नदीओ ९, पद्म १०, महापद्म ११, तेगिच्छि १२,, केसरी १३, पुंडरिक १४, महापुंडरिक ह्रदो १५ अने मागध-वरदाम-प्रभास तीर्थो १६ ना जलोबडे अनुक्रमे १६ अभिषेको करवा, आ तीर्थजलो पैकी एक गंगाजल सिवाय बीजा जलो प्रायः लभ्य नथी, तेथी यथा संनिहित २४ पवित्र मीठा पाणीना कुवाओथी जलो मंगावी तेमने कपूर कस्तूरी आदिथी सुवासित करी एक मोटा माटीना घडामां अथवा धातुना मांजेला बर्तनमां भरवां, भरेल बर्तन उपर स्वच्छ सफेद वस्त्र ढांक, अने विधिकारे तेना उपर जमणो हाथ राखी नीचेना श्लोको बोलीने तेमां सर्व जलोनु संनिधान करवू, श्लोको आ प्रमाणे छ: -
क्षीरोद ! जाह्रवि ! सिन्धो ! रोहिते ! रोहितांशिके ! । जिनचन्द्राभिषेकार्थे, जलेऽस्मिन् संनिधिं कुरु ॥२॥ हरिते ! हरिकान्ते ! त्वं, शीते ! शीतोदके ! तथा। जिनचन्द्राभिषेकार्थे, जलेऽस्मिन् संनिधिं कुरु ॥२॥ नरकान्ते ! तथा नारीकान्ते ! रूप्ये ! सुवर्णके !। जिनचन्द्राभिषेकार्थे, जलेऽस्मिन् संनिधिं कुरु ॥३॥ रक्ते ! रक्तोदके ! पद्म ! महापद्माह्वयह्रद ! । जिनचन्द्राभिषेकार्थे, जलेऽस्मिन् संनिधिं कुरु ॥१॥ तेगिच्छे ! केसरिन् ! पुण्ड-रीक ! त्वं हि महायुत !। जिनचन्द्राभिषेकार्थे, जलेऽस्मिन् संनिधिं कुरु ॥५॥
For Private & Personal Use Only
॥ ४१६ ।।
www.iainelibrary.org
Jain Education International