SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ।। कल्याणकलिका. खं० २ ॥ श्रीशान्तिवादिवेतालीय ॥४१८ ॥ अर्हदभिषेक विधिः ॥ आ काव्य बोलीने सिन्धुजलनो अभिषेक करवो. ८ रोहिता-रोहितांशानां जलोनो अभिषेक - प्राकपाश्चात्याम्भोधि वेलातमाला-नासिञ्चन्त्यौ लोलकल्लोलपातैः । युक्तं कर्तुं लोकनाथाभिषेकं, प्राप्ते पातां रोहिता-रोहितांशे ॥१७।। आ काव्य बोली रोहिता रोहितांशा नदीओनां जलोनो अभिषेक करवो. ९. हरिता-हरिकान्ताना जलोनो अभिषेक - कल्पलताकलिकासुरभीणि, क्षान्तिनिधेस्तरसोपनयेताम् । सिक्तहरिद्धरिवर्षवनान्ते, स्नात्रजलानि हरिद्धरिकान्ते ॥१८।। आ काव्य भणीने हरिता-हरिकान्ताना जलोनो अभिषेक करवो. १० शीता-शीतोदाना जलोनो अभिषेक - मन्दरकन्दोत्तरकुरुदेव-कुरुविदेहविजयविक्रान्तम् । शीताशीतोदोदक-मर्हत्स्नात्रोद्यतं पायात् ॥१९॥ __ आ काव्य बोलीने शीता शीतोदाना जलोनो अभिषेक करवो. ११ नरकान्ता-नारिकान्ताना जलोनो अभिषेक - ॥४१८ ॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy