________________
॥ कल्याणकलिका. खं० २॥
-
श्रीशान्तिवादिवेतालीय अर्हद
भिषेक
वायु-जाते जिनाभिषेके, विसृजन्तो विविधविटपि कुसुमानि । विकिरन्तु वायवो वो, मिथ्यात्वरजो वितानानि ॥११॥ आ काव्य बोली वायु कोणमां वायुपदे पुष्पो क्षेपवां, कुबेर-अहो विविधविस्मयाभ्युदयभूतिसद्भाजनं, भवन्ति भवभेदिनो भगवताऽभिषेकोत्सवाः । यतस्त्वमपि गुह्यकेश्वर ! समेत्य तत्कारिणः, करोषि परमेश्वरा प्रकटकीकटत्वानपि ॥१२॥ आ काव्य पढीने उत्तरदिशापाल कुबेरना स्थाने पुष्पो चढाववां. ईशान-पतत्पदपरिक्रमविधूर्णितक्ष्माधरं, कटाक्षकपिलिभवद्भुवन- भागमीशान ! ते । समस्तु करवर्तनाविवलित-ग्रहर्त-क्षमा, निधेरिह महोत्सवे सकलभावभाक् ताण्डवम् ॥१३॥ आ काव्य बोली ऐशानी विदिशामां ईशान पदे पुष्पक्षेप करवो. नाग- नागाः फणामणिमयूखशिखावबद्धशक्रा-युधप्रकरविच्छुरितान्तरिक्षम् । सद्यः कुरुध्वमभिषेकदिनं समन्ताद्, भूत्वा भवोद्भवभिदो भवने प्रदीपाः ॥१४॥ आ काव्य भणीने नागपदे (के जे वरुण पदना उपरि भागे होय छे), पुष्प क्षेप करवो. ब्रह्मेन्द्र-अद्याभिषेकसमये स्मरसूदनस्य, भक्त्यानता विकटपञ्चमकल्पतुल्याः । शोभा वहन्तु वरतूर्यपयोदनादै-रुत्कम्पिता नलिनयोनिविमानहंसाः ॥१५॥
विधिः ॥
।
Jain Education International
For Private & Personal use only
www.jainelibrary.org