SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ ।। कल्याणकलिका. खं०२॥ को श्रीशान्तिवादिवेतालीय अहंद ।। ४११ ।। भिषकविधिः ॥ इन्द्र-प्राग्दिग्वधूवर ! शचीहृदयाधिवास !, भास्वकिरीट ! विबुधाधिप ! बज्रपाणे ! । एकावतारसमनन्तरसिद्धिशर्मन ! शक्र ! स्मरन् स्थितिमुपैहि जिनाभिषेके ॥६॥ आ काव्य बोली पूर्वभागमा इन्द्रना पद उपर पुप्पो चढावबां. अग्नि-त्रयीकान्ताऽत्यन्तक्षततततमोराशिविशदं, जगज्जातालोकं जनयसि जगन्नेत्रहुतभुक् । प्रसीदत्येतेन त्वयि मम मनो वाक् च सकला, लवत्येवाभ्यीभवति भवति स्नात्र समये ॥७॥ आ काव्य भणीने अग्निकोणमा अग्निपदे पुष्पो चढावबां. यम-प्रत्यूहसमूहापोहशक्तिरर्हत्प्रभावसिद्धैव । समवर्तिनिह रक्षा-कर्मणि विनियोग एव तव ॥८॥ आ काव्य बोली दक्षिण भागमा यमपदे पुष्पो चढावबां. निर्ऋति-मा मंस्थाः संस्थातो, युप्मदधिष्ठित दिगेव बीतापा । निर्ऋते निवृतिकारी, जगतोऽपि जिनाभिषेकोऽयम् ॥९॥ आ काव्य बोली नैर्ऋत कोणे निति पदे पुष्पो चढावा. वरुण - उदाररसनागुणकणितकिङ्किणीजालक - प्रबुद्धजघनस्थलस्थिरनिविष्टचेतोभुवः । ससम्भ्रमसमागता धनदराजहंसैः समा-नयन्तु मणिनूपुरान् वरुण ! वारनार्यस्तव ॥१०॥ आ कान्य बोलीने पश्चिम विभागे वरुणपदे पुप्पो चढावयां. Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy