________________
॥ कल्याण
कलिका.
खं० २ ।।
।। ४१० ।।
Jain Education International
पूर्व स्थापित प्रतिमा उपर ज अभिषेक करवा होय तो ते ज्यां बेठेल होय त्यांज ते उपर आ बधी विधि करवी. इतिप्रथमं पर्व । प्रतिमानी पूजा कर्या पछी पुष्पांजलि लेने
सद्वेद्यां भद्रपीठे कृतसकलमहाकौतुकाक्षिप्तलोकं दत्त्वोल्लोचं समन्ताद्वरवसनगृहालम्बिपुष्पावचूलम् । वादित्र-स्तोत्र-मन्त्रध्वनिमुखरखरक्ष्वेडितोत्कृष्टिनादैः, सालङ्कारं स्वरूपं जननयनसुखं न्यस्य बिम्बं जिनस्य ॥ | १ || श्राद्धः स्नातानुलिप्तः सितवसनघरो नीरुजोऽव्यङ्गदेहो, दत्त्वा कर्पूरपूरव्यतिकरसुरभिं, धूपमभ्यस्तकर्मा । पूर्वं स्नात्रेषु नित्यं भृतगगनघनप्रोल्लसद्घोषघण्टा, टङ्काराकीरितारात्स्थितजननिवहं घोषयेत् पूर्णधोषः || २ || आ काव्यो बोली पुष्पक्षेष प्रतिमा सामे करवो, अने दश दिक्पालोनो पाटलो जे प्रथमथी शुद्ध करी तैयार राखेल होय ते प्रति संमुख स्थापी हाथमां पुष्पांजलि लेड़
-
-
भो भोः सुरासुरनरोरगसिद्धसङ्घाः, सङ्घातमेत्य जगदेकविभूषणस्य ।
निःश्रेयसाभ्युदयसत्फलपूर्णपात्रे, स्नात्रे समं भवत सन्निहिता जिनस्य || ३ ||
एवमाघोषणां कृत्वा, पुष्पपाणि: पवित्रवाक् । सर्वानावाहयेत् सम्य-ग्दिक्पालाँस्तत् तमुखो भवन् ||४|| आ वे पद्यो बोलीने पुष्पांजलि दिशापालोना पाटला उपर नाखवी, अने
-
इन्द्रमग्निं यमं चैव, निरृतिं वरुणं तथा । वायुं कुबेरमीशानं, नागान् ब्रह्माणमेव च ॥ ५ ॥
आ श्लोक बोली श्लोकोक्त क्रमथी पाटला उपर यथास्थान दिशापालोना मंडलो आलेखी दिक्पालो योग्य पुष्पोवडे वधावीने स्थापनीय मुद्राए नीचेना क्रमथी स्थापन करवा, इन्द्रादि प्रत्येकनुं काव्य बोलीने प्रत्येकनी स्थापनी करवी.
For Private & Personal Use Only
॥
श्रीशान्ति
वादिवे
तालीय
अर्हद
भिषेक
विधिः ॥
॥। ४१० ।।
www.jainelibrary.org