SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ।। ।। ४१० ।। Jain Education International पूर्व स्थापित प्रतिमा उपर ज अभिषेक करवा होय तो ते ज्यां बेठेल होय त्यांज ते उपर आ बधी विधि करवी. इतिप्रथमं पर्व । प्रतिमानी पूजा कर्या पछी पुष्पांजलि लेने सद्वेद्यां भद्रपीठे कृतसकलमहाकौतुकाक्षिप्तलोकं दत्त्वोल्लोचं समन्ताद्वरवसनगृहालम्बिपुष्पावचूलम् । वादित्र-स्तोत्र-मन्त्रध्वनिमुखरखरक्ष्वेडितोत्कृष्टिनादैः, सालङ्कारं स्वरूपं जननयनसुखं न्यस्य बिम्बं जिनस्य ॥ | १ || श्राद्धः स्नातानुलिप्तः सितवसनघरो नीरुजोऽव्यङ्गदेहो, दत्त्वा कर्पूरपूरव्यतिकरसुरभिं, धूपमभ्यस्तकर्मा । पूर्वं स्नात्रेषु नित्यं भृतगगनघनप्रोल्लसद्घोषघण्टा, टङ्काराकीरितारात्स्थितजननिवहं घोषयेत् पूर्णधोषः || २ || आ काव्यो बोली पुष्पक्षेष प्रतिमा सामे करवो, अने दश दिक्पालोनो पाटलो जे प्रथमथी शुद्ध करी तैयार राखेल होय ते प्रति संमुख स्थापी हाथमां पुष्पांजलि लेड़ - - भो भोः सुरासुरनरोरगसिद्धसङ्घाः, सङ्घातमेत्य जगदेकविभूषणस्य । निःश्रेयसाभ्युदयसत्फलपूर्णपात्रे, स्नात्रे समं भवत सन्निहिता जिनस्य || ३ || एवमाघोषणां कृत्वा, पुष्पपाणि: पवित्रवाक् । सर्वानावाहयेत् सम्य-ग्दिक्पालाँस्तत् तमुखो भवन् ||४|| आ वे पद्यो बोलीने पुष्पांजलि दिशापालोना पाटला उपर नाखवी, अने - इन्द्रमग्निं यमं चैव, निरृतिं वरुणं तथा । वायुं कुबेरमीशानं, नागान् ब्रह्माणमेव च ॥ ५ ॥ आ श्लोक बोली श्लोकोक्त क्रमथी पाटला उपर यथास्थान दिशापालोना मंडलो आलेखी दिक्पालो योग्य पुष्पोवडे वधावीने स्थापनीय मुद्राए नीचेना क्रमथी स्थापन करवा, इन्द्रादि प्रत्येकनुं काव्य बोलीने प्रत्येकनी स्थापनी करवी. For Private & Personal Use Only ॥ श्रीशान्ति वादिवे तालीय अर्हद भिषेक विधिः ॥ ॥। ४१० ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy