SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ।। ।। ४०९ ।। Jain Education International जितस्मरपराक्रमाः क्रमकृताभिषेका विभो र्विलङ्घय यमशासनं शिवमनन्तमध्यासते ||४|| अशेषभुवनान्तराश्रितसमाजखेदक्षमो, न चापि रमणीयतामतिशयीत तस्याऽपरः । प्रदेश इह मानतोनिखिललोकसाधारणः, सुमेरुरिति तायिनः स्नपनपीठभावं गतः ||५|| आ काव्यो बोली कुसुमांजलि भद्रपीठ उपर नांखी, ते उपर प्रतिमा स्थापवी, वली पुष्पांजलि हाथमां लेइप्रोद्भूतभक्तिभरनिर्भरमानसत्वं, प्राज्यप्रवृद्धपरितोषरसातिरेकम् । कुर्युः कुतूहलचलोत्कलिकाकुलत्वं, देवा मुहूर्तमपि सोढुमपारयन्तः।।६।। रक्षार्थमाहितविरोधनिरोधहेतो-र्लोकत्रपाधिकविभुत्वविभावनाय । कल्याणपञ्चकनिबद्धसुरावतार, -संवित्तये च जिनजन्मदिनाभिषेकम् ॥७॥ यो जन्मकाले कनकाद्रिशृङ्गे, यश्वादिदेवस्य नृपाधिराज्ये । भूमण्डले भक्तिभरावनमैः, सुरासुरेन्द्रैर्विहितोऽभिषेकः ॥८॥ ततः प्रभृत्येव कृतानुकारं, प्रत्याहृतैः पुण्यफलप्रयुक्तैः । श्रितो मनुष्यैरपि बुद्धिमद्भिर्महाजनो येन गतः स पन्थाः || ९ || अद्यापि जनसमाजो; जनयति बुद्धिं विशुद्धबुद्धीनाम् । जन्माभिषेकसम्भ्रम- पिशुनसुनासीरनासीरे ॥१०॥ आ काव्यो बोली पुष्पांजलि प्रतिमा तरफ क्षेपवी, पछी प्रतिमा उपरथी पुष्पादि निर्माल्य उतारी पखाल करी पूजा करवी. जो For Private & Personal Use Only 11 श्रीशान्ति वादिवे तालीय अर्हद भिषेकविधिः ॥ ।। ४०९ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy