SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २॥ श्रीशान्ति बादिवेतालीय ॥ ४०८ ॥ अर्हद भिषेक विधिः ॥ AT GOD स्नात्र पूर्वे दिक्पालोने एक एक काव्यद्वारा आह्वान करी पाटला उपर पोतपोताना आलेखित स्थाने पुष्पाञ्जलि वडे वधावीने बेसाडवानु | कार्य करवानुं छे, पूजन, बलि, वस्त्रादि द्वारा तेमनो सत्कार अभिषेक पूर्ण थया पछी तेमना विसर्जन पूर्वे ज करवानो छे, अने ते पण बाकुला नाखीने नहि पण तत्प्रिय पुष्प,फल, वस्त्र, नैवेद्य, अर्पण करीने. अर्हदभिषेक - वस्त्र मंडपमा अथवा चैत्यमा ज्या अभिषेक करवा होय त्यां सभास्थान छोडी सामना मध्यभागे स्नात्र-पीठ बनावबुं, पीठ उंचुं २७ इंचनु, समचौरस २५ इंचनु कर, पीठ- विधिपूर्वक पूजन करी ते उपर भद्रासन (प्रणालिओ बाजोठ, २५ चौरस अने ९ इंच उंचं होय ते स्थापq, भद्रासन उपर चंदननो स्वस्तिक करी तेनी पुष्पादिबडे पूजा करवी. ए पछी भद्रासन उपर विराजमान करवा लावेल जिनप्रतिमा सामे उभा रही पुष्पांजलि लेइ - श्रीमत् पुण्यं पवित्रं कृतविपुलफलं मङ्गलं लक्ष्मलक्ष्म्याः , क्षुण्णारिष्टोपसर्गग्रहगतिविकृतस्वप्नमुत्पापघाति । सङ्केतः कौतुकानां सकलसुखमुखं पर्व सर्वोत्सवानां, स्नात्रं पात्रं गुणानां गुरुगरिमगुरोर्वश्चिता यैर्न दृष्टम् ॥१॥ रूपं वयः परिकरः प्रभुता पटुत्वं, पाण्डित्यमत्यतिशयश्च कलाकलापे । तज्जन्म ते च विभवा भवमर्दनस्य, स्नात्रे ब्रजन्ति विनियोगमिहार्हतो ये ॥२॥ छत्रं चामरमुज्वलाः सुमनसो गन्धाः सतीर्थोदका, नानालङ्कृतयो बलिर्दधिपयः सौषि भद्रासनम् । नान्दी मङ्गलगीतनृत्तविधयः सत्स्तोत्रमन्त्रध्वनिः, पक्वान्नानि फलानि पूर्णकलशाः स्नात्राङ्गमित्यादि सत् ॥३॥ सुरासुरनरोरगत्रिदशवर्त्मचारिप्रभु-प्रभूतसुखसम्पदः समनुभूय भूयो जनाः । For Private Personal use only चोलिन C CHS ॥ ४०८ ।। Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy