SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ।। ।। ३९८ ।। Jain Education International नवतत्त्वयुतात्रिपदी - श्रितारुचिज्ञानपुण्यषक्तिमता । वरधर्मकीर्तिविद्यानन्दाऽऽस्या जैनगीर्जीयात् ॥३॥ सिद्धाणं बुद्धाणं०, प्रतिष्ठादेवतायै करेमि का०, अन्नत्थ०, १ लो०, सागरवरगं० नमोर्हत० स्तुतिः यदधिष्ठिताः प्रतिष्ठाः, सर्वाः सर्वास्पदेषु नन्दन्ति । श्री ध्वजदण्टडं सा विशतु, देवता सुप्रतिष्ठमिदम् ॥४॥ श्रुतदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो०, स्तुतिः वद वदति नवाग्वादिनि, भगवति कः श्रुतसरस्वतिगमेच्छुः । रंगतरंगमतिवर - तरणिस्तुभ्यं नम इतीह ॥ ५ ॥ शान्तिदेवतायै करेमि का०, अन्नत्थ०, १ नव० नमो०, स्तुतिः श्रीचतुर्विधसंघस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूयाच्छ्रीमती शान्तिदेवता ॥ ६ ॥ क्षेत्रदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो० स्तुतिः यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं भूयान् नः सुखदायिनी ||७|| शासनदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो० स्तुतिः उपसर्गवलयविलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ||८|| अंबादेव्यै करेमि का०, अन्नत्थ०, १ नव०, नमो स्तुतिः अम्बा बालाङ्किताङ्काऽसौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालंकार - अच्छुप्तायै करेमिका०, अन्नत्य०, १ नव०, नमो०, स्तुतिः • चित्रसिंहासनस्थिता ॥ ९॥ For Private & Personal Use Only - - - - - ॥ ध्वजदण्ड प्रतिष्ठा ॥ ।। ३९८ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy