________________
बैंक
॥ कल्याणकलिका. खं० २॥
। कलशप्रतिष्ठा ॥
॥ ३८५ ॥
चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्या-ऽच्छुप्ता तुरगवाहना ॥१०॥ समस्तवेआवच्चग संति० सम्मदि० करेमि० का०, अन्नत्थ०, १ नव०, नमोऽर्हत् स्तुतिः - संघेऽत्र ये गुरुगुणौघनिघे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः ।। ते शान्तये सह भवन्तु सुराः सुरीभिः, सद्दृष्टयो निखिलविघ्नविघातदक्षाः ॥११॥ १ नवकार गणी बेसी नमुत्थुणं०, जावंति चेइ०, नमो०, स्तवनः -
ओमिति नमो भगवओ, अरिहंतसिद्धायरियउवज्झाय । वरसव्वसाहुमुणिसंघ-धम्मतित्थप्पवयणस्स ॥१॥ सप्पणव नमो तह, भगवईइ सुअदेवयाइ सुहयाए । सिवसंतिदेवयाणं, सिवपवयणदेवयाणं च ॥२॥ इंदागणिजमनेरइअ-वरुणवाउकुबेरईसाणा । बंभो नागुत्ति दसण्ह-मवि अ सुदिसाण पालाणं ॥३॥ सोमयमवरुणवेसमण-वासवाणं तहेव पंचण्हं । तह लोगपालयाणं, सूराइगहाण य नवण्हं ॥४॥ साहंतस्स समक्खं, मज्झमिणं चेव धम्मणुट्ठाणं । सिद्धिमविग्धं गच्छउ, जिणाइनवकारओ धणिअं॥५॥
अंते जयवीराय कहेवा. पछी सकल संघ सहित प्रतिष्ठाचार्य अक्षतोथी अञ्जलि भरी कलश सामे उभा रही निम्नोक्त मंगल गाथाओनो पाठ करे- नमोऽर्हत् सिद्धाचार्यो.
जह सिद्धाण पइट्ठा, तिलोकचूडामणिम्मि सिद्धिपए । आचंदसूरिअं तह, होउ इमा सुप्पइट्ठत्ति ॥१॥ जह सग्गस्स पइट्ठा, समत्थलोयस्स मज्झयारंमि । आचंदसूरिअं तह, होउ इमा सुप्पइट्ठत्ति ॥२॥ जह मेरुस्स पइट्ठा, दीवसमुद्दाण मज्झयारंमि । आचंदसूरिअं तह, होउ इमा सुप्पइट्टत्ति ॥३॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org