SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ॥ कलश ॥ कल्याणकलिका. खं० २॥ का प्रतिष्ठा ॥ ३८४ ।। ओमितिमन्ता यच्छासनस्य नन्ता सदा यदंप्रिंश्च । आश्रीयते श्रिया ते भवतो भवतो जिनाः पान्तु ॥२॥ पुक्खर०, सुअस्स भ०, वंदणवत्तिः, अन्नत्थ०, १ नव० स्तुतिः - नवतत्त्वयुतात्रिपदी-श्रितारुचिज्ञानपुण्यशक्तिमता । बरधर्मकीर्तिविद्यानन्दाऽऽस्या जैनगीर्जीयात् ॥३॥ सिद्धाणं बुद्धाणं०, प्रतिष्ठादेवतायै करेमि का०, अन्नत्थ०, १ लो० सागरवरगं० नमोऽर्हत्०,, स्तुतिः - यदधिष्ठिताः प्रतिष्ठाः, सर्वाः सर्वास्पदेषु नन्दन्ति । श्री जिनकलशं सा विशतु, देवता सुप्रतिष्ठमिदम् ॥४॥ श्रुतदेवतायै करमि का०, अन्नत्थ०, १ नव०, नमो० स्तुतिः - बद वदति न वाग्वादिनि, भगवति कः श्रुतसरस्वतिगमेच्छुः । रंगत्तरंगमतिवर-तरणिस्तुभ्यं नम इतीह ॥५॥ शान्तिदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो०, स्तुतिः - श्रीचतुर्विधसंघस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूयाच्छ्रीमती शान्तिदेवता ॥६॥ क्षेत्रदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो०, स्तुतिः - यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं, भूयान नः सुखदायिनी ॥७॥ शासनदेवतायै करेमि का०, अन्नत्थ०, १ नव० नमो० स्तुतिः - उपसर्ग बलय विलयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहित कृते, स्युः शासनदेवता भवताम् ॥८॥ अबादेव्यै करेमि का०, अन्नत्थ०, १ नव० नमो० स्तुतिः - अम्बा बालांकितांकाऽसौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालंकार-चित्रसिंहासनस्थिता ॥९॥ अच्छुप्तायै करेमि का०, अन्नत्य०, १ नव०, नमो०, स्तुतिः - ॥ ३८४ ॥ Jain Education International or Private www.jainelibrary.org Personal Use Only
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy