________________
॥ कल्याणकलिका. खं० २॥
॥ कलशप्रतिष्ठा ।
३८१
श्रीचतुर्विधसंघस्य, शासनोन्नतिकारिणी । शिवशान्तिकरी भूयाच्छीमती शान्तिदेवता ॥६॥ क्षेत्रदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो०,स्तुतिः - यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रियाः । सा क्षेत्रदेवता नित्यं, भूयान्नः सुखदायिनी ॥७॥ शासनदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो०, स्तुतिः - उपसर्गवलयविलयन-निरता जिनशासनावनेकेरताः । द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ॥८॥ अम्बिकादेव्यै करेमि का०, अन्नत्थ०, १ नव०, नमो०, स्तुतिः - अम्बा बालाकङ्किताऽङ्काऽसौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालङ्कार-चित्रसिंहासनस्थिता ॥९॥ अच्छुप्तायै करेमि का०, अन्नत्थ०, १ नव, नमो०, स्तुतिः - चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्या-ऽच्छुप्ता तुरगवाहना ॥१०॥ समस्तवेआवच्च०, संति०, सम्मदिवि०, करेमि का०, १ नव०, नमो० स्तुतिः - संघेऽत्र ये गुरुगुणौघनिघे सुवैया-वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः । ते शान्तये सह भवन्तु सुराः सुरीभिः, सदृष्टयो निखिलविघ्नविघातदक्षाः ॥११॥ १ नवकार प्रकट कही नमुत्युणं. जावंति चेइआइ० नमो०, स्तवन - ओमिति नमो भगवओ, अरिहंतसिद्धायरियउवज्झाय । वरसव्वसाहुमुणिसंघ-धम्मतित्थप्पवयणस्स ॥१॥
|| ३८१ ।।
Jain Education International
For Private & Personal use only
www.jainelibrary.org