________________
GS
॥ कल्याणकलिका. | खं०२॥
॥ कलश| प्रतिष्ठा ॥
सप्पणव नमो तह, भगवईइ सुअदेवयाइ सुहयाए । सिवसंतिदेवयाणं, सिवपवयणदेवयाणं च ॥२॥ इंदागणिजमनेरइअ-वरुणवाउकुबेरईसाणा । बंभो नागुत्ति दसहमवि अ सुदिसाण पालाणं ॥३॥ सोम-यम-वरुण-वेसमण-वासवाणं तहेव पंचण्डं । तह लोगपालयाणं, सूराइगहाण य नवण्हं ॥४॥ साहंतस्स समक्खं, मज्झमिणं चेव धम्मणुट्टाणं । सिद्धिमविग्धं गच्छउ, जिणाइनवकारओ धणिअं ॥५॥
जयवीयराय कहेवा । इति अधिवासना विधिः
शा
॥ ३८२ ॥
अथ कलशप्रतिष्ठा - लग्ननो समय निकट आवतां पहेला सात धानना बाकलानु भाडजन तैयार करी- “ॐ ही क्ष्वी सर्वोपद्रवं रक्ष रक्ष स्वाहा।" आ मंत्र ७ वार भणी बलिने मन्त्री पूर्वादि दिशा संमुख उभा रही ।
“ॐ इन्द्राय सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा ।" १ "ॐ अग्नये सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा । " २ “ॐ यमाय सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा । " ३
ॐ निर्वतये सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा ।" ४ “ॐ वरुणाय सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा ।" ५
For Private & Personal Use Only
॥ ३८२ ॥
www.jainelibrary.org
Jain Education International