SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ GS ॥ कल्याणकलिका. | खं०२॥ ॥ कलश| प्रतिष्ठा ॥ सप्पणव नमो तह, भगवईइ सुअदेवयाइ सुहयाए । सिवसंतिदेवयाणं, सिवपवयणदेवयाणं च ॥२॥ इंदागणिजमनेरइअ-वरुणवाउकुबेरईसाणा । बंभो नागुत्ति दसहमवि अ सुदिसाण पालाणं ॥३॥ सोम-यम-वरुण-वेसमण-वासवाणं तहेव पंचण्डं । तह लोगपालयाणं, सूराइगहाण य नवण्हं ॥४॥ साहंतस्स समक्खं, मज्झमिणं चेव धम्मणुट्टाणं । सिद्धिमविग्धं गच्छउ, जिणाइनवकारओ धणिअं ॥५॥ जयवीयराय कहेवा । इति अधिवासना विधिः शा ॥ ३८२ ॥ अथ कलशप्रतिष्ठा - लग्ननो समय निकट आवतां पहेला सात धानना बाकलानु भाडजन तैयार करी- “ॐ ही क्ष्वी सर्वोपद्रवं रक्ष रक्ष स्वाहा।" आ मंत्र ७ वार भणी बलिने मन्त्री पूर्वादि दिशा संमुख उभा रही । “ॐ इन्द्राय सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा ।" १ "ॐ अग्नये सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा । " २ “ॐ यमाय सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा । " ३ ॐ निर्वतये सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा ।" ४ “ॐ वरुणाय सायुधाय सवाहनाय सपरिकराय इह कलशप्रतिष्ठायाम् आगच्छ आगच्छ स्वाहा ।" ५ For Private & Personal Use Only ॥ ३८२ ॥ www.jainelibrary.org Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy