SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २ ।। ।। ३८० ।। Jain Education International फलावली नांखवी. सात धान्य नाखबुं, अने आरति उतारवी. आरति उतारतां नीचेनुं पद्य बोलवु . दुष्टसुरासुररचितं, नरैः कृतं दृष्टिदाषजं विघ्नम् । तद् गच्छत्वतिदूरं, भविककृतारात्रिकविधानैः ||१|| आरति उतार्या बाद प्रतिष्ठागुरुए स्नात्रकारोनी साथे ईर्यावही पडिक्कमी मूलनायकनुं अथवा “ॐ नमः पार्श्वनाथाय " आ चैत्यवंदन करवुं. नमुत्थुणं० कही, अरिहंतचे आणं करेमि का०, वंदणवत्ति०, अन्नत्थ०, १ नव०, नमो० स्तुतिः अर्हस्तनोतु स श्रेयः श्रियं यद्धयानतो नरैः । अप्यैन्द्री सकलाऽत्रैहि, रंहसा सहसौच्यत ॥ १ ॥ लोगस्स०, सब्बलोए० अरि०, बंदण०, अन्नत्थ०, १ नव०, स्तुतिः ओमितिमन्ता यच्छासनस्य नन्ता सदा यदङ्घ्रिश्व | आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु || २ || पुक्खरखर०, सुअस्स०, वंदण०, अन्नत्थ०, १ नवकार, स्तुतिः नवतत्त्वयुता त्रिपदी-श्रितारुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या - नन्दाssस्या जैनगीर्जीयात् ॥३॥ सिद्धाणं बुद्धाणं०, श्रीअधिवासनादेव्यै करेमि का०, अन्नत्थ०, लोगस्स०, सागरवरगंभीरा०, नमोर्हत्०, स्तुतिः पातालमन्तरिक्षं, भवनं वा या समाश्रिता नित्यम् । साऽत्राऽवतरतु जैने, कलशे ह्यधिवासनादेवी || ४ || श्रुतदैवतायै करेमि का०, अन्नत्थ०, १ नव० नमो०, स्तुतिः वद वदति न वाग्वादिनि, भगवति ! कः श्रुतसरस्वतिगमेच्छुः । रंगत्तरागमतिवर - तरणिस्तुभ्यं नम इतीह || ५ | शान्तिदेवतायै करेमि का० अनत्थ०, १ नव०, नमो०, स्तुतिः For Private & Personal Use Only - - - - - ॥ कलशप्रतिष्ठा ॥ ।। ३८० ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy