SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ।। ।। ३३६ ।। Jain Education International जिणबिम्बपठ्ठे जे, करिति तह कारविंति भत्तीए । अणुमण्णन्ति पइदिणं, सब्बे सुइभाइणो होंति ॥ ५३ ॥ दव्वं तमेव भण्णइ, जिणबिंबपगुणमि धण्णाणं । जं लग्गड़ तं सहलं, दोग्गइजणणं हवइ सेसं ॥ ५४ ॥ एवं नाऊण सया, जिणवरबिम्बस्स कुणह सुपट्टं । पावेह जेण जरमरण वज्जियं सासयं ठाणं || ५५ || सत्तीए सङ्घपूया, बिसेसपूया य बहुगुणा एसा । जं एस सुए भणिओ, तित्थयराणंतरो सङ्घ ॥ ५६ ॥ गुणसमुदओ य संघो, पवयण तित्थन्ति होइ एगड्डा । तित्थयरोवि य एवं, नमए सुहभावओ चेव ||५७ || तप्पुब्विया अरया, पूइयपूया य विणयकम्मं य । कयकिच्चो वि जह कहं, कहेइ नमए तहा तित्थं ॥ ५८|| एयंमि पूइयंमि, नत्थि तयं जं न पूइयं होइ । भुवणेवि पूयणिज्जं न पुण ठाणं जओ अन्नं ॥ ५९ ॥ तप्पूयापरिणामो, हंदि महाविसयमो मुणेयब्वो । तदेसपूयणम्मि वि, देवयपूयाइ नाएण || ६० || आसन्न सिद्धियाणं, लिंगमिणं जिणवरेहिं पन्नत्तं । संघमि चेव पूया, सामन्नेणं गुणनिहिम्मि ॥ ६१ ॥ एसा य महादाणं, एस चिय होइ भावजन्नति । एसा गिहत्थसारो, एसच्चिय सम्पयामूलम् ||६२|| एईए फलं एयं परमं निव्वाणमेव नियमेण । सुरनरसुहाई अणुसंगियाई इह किसिपलालं व ॥ ६३॥ कयमेत्थ पसंगेणं, उत्तरकालोइयं इहाऽण्णं पि । अणुरूवं कायव्वं, तित्थुन्नकारगं नियमा ||६४ || जइओ जणोवयारो, बिसेसओ णवर सयणवग्गंमि । साहम्मिय वग्गम्मि य, एयं खलु परमवच्छलं ॥ ६५ ॥ अट्ठाहिया य महिमा, सम्मं अणुबन्धसाहिया केइ । अहवा तिनि य दियहे, निओगओ चैव कायव्वा || ६६ || अट्ठाहियावसाणे, पडिस्सरोम्मुयणमेव कायव्वं । भूपबलिदीणदाणं, एत्थंपि ससत्तिओ कुजा ||६७|| For Private & Personal Use Only ॥ श्री पादलिप्तसूरि प्रणीतः प्रतिष्ठा विधिः ॥ ।। ३३६ ।। www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy